Definify.com

Definition 2024


स्वेद

स्वेद

See also: स्वाद

Sanskrit

Noun

स्वेद (svéda) m (at the end of a compound f(ā))

  1. sweating, perspiring, sweat, perspiration
  2. (in the plural) drops of perspiration
  3. a sudorific
  4. warmth, heat
  5. warm vapour, steam

Declension

Masculine a-stem declension of स्वेद
Nom. sg. स्वेदः (svedaḥ)
Gen. sg. स्वेदस्य (svedasya)
Singular Dual Plural
Nominative स्वेदः (svedaḥ) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Vocative स्वेद (sveda) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Accusative स्वेदम् (svedam) स्वेदौ (svedau) स्वेदान् (svedān)
Instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
Dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)

Descendants

Adjective

स्वेद (svéda)

  1. sweating, perspiring, toiling

Declension

Masculine a-stem declension of स्वेद
Nom. sg. स्वेदः (svedaḥ)
Gen. sg. स्वेदस्य (svedasya)
Singular Dual Plural
Nominative स्वेदः (svedaḥ) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Vocative स्वेद (sveda) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Accusative स्वेदम् (svedam) स्वेदौ (svedau) स्वेदान् (svedān)
Instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
Dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)
Feminine ā-stem declension of स्वेद
Nom. sg. स्वेदा (svedā)
Gen. sg. स्वेदायाः (svedāyāḥ)
Singular Dual Plural
Nominative स्वेदा (svedā) स्वेदे (svede) स्वेदाः (svedāḥ)
Vocative स्वेदे (svede) स्वेदे (svede) स्वेदाः (svedāḥ)
Accusative स्वेदाम् (svedām) स्वेदे (svede) स्वेदाः (svedāḥ)
Instrumental स्वेदया (svedayā) स्वेदाभ्याम् (svedābhyām) स्वेदाभिः (svedābhiḥ)
Dative स्वेदायै (svedāyai) स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
Ablative स्वेदायाः (svedāyāḥ) स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
Genitive स्वेदायाः (svedāyāḥ) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदायाम् (svedāyām) स्वेदयोः (svedayoḥ) स्वेदासु (svedāsu)
Neuter a-stem declension of स्वेद
Nom. sg. स्वेदम् (svedam)
Gen. sg. स्वेदस्य (svedasya)
Singular Dual Plural
Nominative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
Vocative स्वेद (sveda) स्वेदे (svede) स्वेदानि (svedāni)
Accusative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
Instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
Dative स्वेदा (svedā) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1285