Definify.com

Definition 2024


स्वागम

स्वागम

Sanskrit

Noun

स्वागम (svāgama) m

  1. salutation
  2. welcome

Declension

Masculine a-stem declension of स्वागम
Nom. sg. स्वागमः (svāgamaḥ)
Gen. sg. स्वागमस्य (svāgamasya)
Singular Dual Plural
Nominative स्वागमः (svāgamaḥ) स्वागमौ (svāgamau) स्वागमाः (svāgamāḥ)
Vocative स्वागम (svāgama) स्वागमौ (svāgamau) स्वागमाः (svāgamāḥ)
Accusative स्वागमम् (svāgamam) स्वागमौ (svāgamau) स्वागमान् (svāgamān)
Instrumental स्वागमेन (svāgamena) स्वागमाभ्याम् (svāgamābhyām) स्वागमैः (svāgamaiḥ)
Dative स्वागमाय (svāgamāya) स्वागमाभ्याम् (svāgamābhyām) स्वागमेभ्यः (svāgamebhyaḥ)
Ablative स्वागमात् (svāgamāt) स्वागमाभ्याम् (svāgamābhyām) स्वागमेभ्यः (svāgamebhyaḥ)
Genitive स्वागमस्य (svāgamasya) स्वागमयोः (svāgamayoḥ) स्वागमानाम् (svāgamānām)
Locative स्वागमे (svāgame) स्वागमयोः (svāgamayoḥ) स्वागमेषु (svāgameṣu)

Descendants

References

  • “Sanskrit Dictionary for Spoken Sanskrit”, in (Please provide the title of the work), accessed 07-31-2012