Definify.com

Definition 2024


साधारण

साधारण

Hindi

Adjective

साधारण (sādhāraṇ) (Urdu spelling سادھارن)

  1. ordinary, normal
  2. common, general
  3. usual

Synonyms


Sanskrit

Adjective

साधारण (sādhāraṇa)

  1. common, ordinary
  2. "having or resting on the same support or basis", belonging or applicable to many or all, general, common to all, universal, common to (genitive, dative, instrumental with and without सह (saha), or compound)
  3. like, equal or similar to (instrumental or compound)
  4. behaving alike
  5. having something of two opposite properties, occupying a middle position, mean (between two extremes e.g. "neither too dry nor too wet", "neither too cool nor too hot")
  6. (logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिक (anaikāntika))
  7. generic

Declension

Masculine a-stem declension of साधारण
Nom. sg. साधारणः (sādhāraṇaḥ)
Gen. sg. साधारणस्य (sādhāraṇasya)
Singular Dual Plural
Nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau) साधारणाः (sādhāraṇāḥ)
Vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau) साधारणाः (sādhāraṇāḥ)
Accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau) साधारणान् (sādhāraṇān)
Instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
Dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
Locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
Feminine ī-stem declension of साधारण
Nom. sg. साधारणी (sādhāraṇī)
Gen. sg. साधारण्याः (sādhāraṇyāḥ)
Singular Dual Plural
Nominative साधारणी (sādhāraṇī) साधारण्यौ (sādhāraṇyau) साधारण्यः (sādhāraṇyaḥ)
Vocative साधारणि (sādhāraṇi) साधारण्यौ (sādhāraṇyau) साधारण्यः (sādhāraṇyaḥ)
Accusative साधारणीम् (sādhāraṇīm) साधारण्यौ (sādhāraṇyau) साधारणीः (sādhāraṇīḥ)
Instrumental साधारण्या (sādhāraṇyā) साधारणीभ्याम् (sādhāraṇībhyām) साधारणीभिः (sādhāraṇībhiḥ)
Dative साधारण्यै (sādhāraṇyai) साधारणीभ्याम् (sādhāraṇībhyām) साधारणीभ्यः (sādhāraṇībhyaḥ)
Ablative साधारण्याः (sādhāraṇyāḥ) साधारणीभ्याम् (sādhāraṇībhyām) साधारणीभ्यः (sādhāraṇībhyaḥ)
Genitive साधारण्याः (sādhāraṇyāḥ) साधारण्योः (sādhāraṇyoḥ) साधारणीनाम् (sādhāraṇīnām)
Locative साधारण्याम् (sādhāraṇyām) साधारण्योः (sādhāraṇyoḥ) साधारणीषु (sādhāraṇīṣu)
Feminine ā-stem declension of साधारण
Nom. sg. साधारणा (sādhāraṇā)
Gen. sg. साधारणायाः (sādhāraṇāyāḥ)
Singular Dual Plural
Nominative साधारणा (sādhāraṇā) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
Vocative साधारणे (sādhāraṇe) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
Accusative साधारणाम् (sādhāraṇām) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
Instrumental साधारणया (sādhāraṇayā) साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभिः (sādhāraṇābhiḥ)
Dative साधारणायै (sādhāraṇāyai) साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
Ablative साधारणायाः (sādhāraṇāyāḥ) साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
Genitive साधारणायाः (sādhāraṇāyāḥ) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
Locative साधारणायाम् (sādhāraṇāyām) साधारणयोः (sādhāraṇayoḥ) साधारणासु (sādhāraṇāsu)
Neuter a-stem declension of साधारण
Nom. sg. साधारणम् (sādhāraṇam)
Gen. sg. साधारणस्य (sādhāraṇasya)
Singular Dual Plural
Nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
Dative साधारणा (sādhāraṇā) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
Locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)

Noun

साधारण (sādhāraṇa) m

  1. name of the 44th (or 18th) year of Jupiter's cycle of 60 years
  2. a twig of bamboo (perhaps used as a bolt)
  3. (or n?) name of a Nyaya work by गादधर (Gādadhara)

Declension

Masculine a-stem declension of साधारण
Nom. sg. साधारणः (sādhāraṇaḥ)
Gen. sg. साधारणस्य (sādhāraṇasya)
Singular Dual Plural
Nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau) साधारणाः (sādhāraṇāḥ)
Vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau) साधारणाः (sādhāraṇāḥ)
Accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau) साधारणान् (sādhāraṇān)
Instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
Dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
Locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)

Noun

साधारण (sādhāraṇa) n

  1. something in common, a league or alliance with (compound)
  2. a common rule or one generally applicable
  3. a generic property, a character common to all the individuals of a species or to all the species of a genus etc.

Declension

Neuter a-stem declension of साधारण
Nom. sg. साधारणम् (sādhāraṇam)
Gen. sg. साधारणस्य (sādhāraṇasya)
Singular Dual Plural
Nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
Instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
Dative साधारणा (sādhāraṇā) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
Genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
Locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1202