Definify.com

Definition 2024


श्वशुर

श्वशुर

Sanskrit

Noun

श्वशुर (śvaśura) m

  1. father-in-law (husband's father, wife's father)

Declension

Masculine a-stem declension of श्वशुर
Nom. sg. श्वशुरः (śvaśuraḥ)
Gen. sg. श्वशुरस्य (śvaśurasya)
Singular Dual Plural
Nominative श्वशुरः (śvaśuraḥ) श्वशुरौ (śvaśurau) श्वशुराः (śvaśurāḥ)
Vocative श्वशुर (śvaśura) श्वशुरौ (śvaśurau) श्वशुराः (śvaśurāḥ)
Accusative श्वशुरम् (śvaśuram) श्वशुरौ (śvaśurau) श्वशुरान् (śvaśurān)
Instrumental श्वशुरेन (śvaśurena) श्वशुराभ्याम् (śvaśurābhyām) श्वशुरैः (śvaśuraiḥ)
Dative श्वशुराय (śvaśurāya) श्वशुराभ्याम् (śvaśurābhyām) श्वशुरेभ्यः (śvaśurebhyaḥ)
Ablative श्वशुरात् (śvaśurāt) श्वशुराभ्याम् (śvaśurābhyām) श्वशुरेभ्यः (śvaśurebhyaḥ)
Genitive श्वशुरस्य (śvaśurasya) श्वशुरयोः (śvaśurayoḥ) श्वशुरानाम् (śvaśurānām)
Locative श्वशुरे (śvaśure) श्वशुरयोः (śvaśurayoḥ) श्वशुरेषु (śvaśureṣu)

Descendants