Definify.com

Definition 2024


श्वन्

श्वन्

Sanskrit

Noun

श्वन् (śván) m

  1. a dog, hound, cur

Declension

Masculine n-stem declension of श्वन्
Nom. sg. श्वा (śvā)
Gen. sg. शुनः (śunaḥ)
Singular Dual Plural
Nominative श्वा (śvā) श्वानौ (śvānau) श्वानः (śvānaḥ)
Vocative श्वन् (śvan) श्वानौ (śvānau) श्वानः (śvānaḥ)
Accusative श्वानम् (śvānam) श्वानौ (śvānau) शुनः (śunaḥ)
Instrumental शुना (śunā) श्वभ्याम् (śvabhyām) श्वभिः (śvabhiḥ)
Dative शुने (śune) श्वभ्याम् (śvabhyām) श्वभ्यः (śvabhyaḥ)
Ablative शुनः (śunaḥ) श्वभ्याम् (śvabhyām) श्वभ्यः (śvabhyaḥ)
Genitive शुनः (śunaḥ) शुनोः (śunoḥ) शुनाम् (śunām)
Locative शुनि (śuni) शुनोः (śunoḥ) श्वसु (śvasu)