Definify.com

Definition 2024


श्रामणेर

श्रामणेर

Sanskrit

Noun

श्रामणेर (śrāmaṇera) m

  1. novice
  2. novice monk, pupil or disciple admitted to the first degree of monkhood

Declension

Masculine a-stem declension of श्रामणेर
Nom. sg. श्रामणेरः (śrāmaṇeraḥ)
Gen. sg. श्रामणेरस्य (śrāmaṇerasya)
Singular Dual Plural
Nominative श्रामणेरः (śrāmaṇeraḥ) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Vocative श्रामणेर (śrāmaṇera) श्रामणेरौ (śrāmaṇerau) श्रामणेराः (śrāmaṇerāḥ)
Accusative श्रामणेरम् (śrāmaṇeram) श्रामणेरौ (śrāmaṇerau) श्रामणेरान् (śrāmaṇerān)
Instrumental श्रामणेरेन (śrāmaṇerena) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरैः (śrāmaṇeraiḥ)
Dative श्रामणेराय (śrāmaṇerāya) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Ablative श्रामणेरात् (śrāmaṇerāt) श्रामणेराभ्याम् (śrāmaṇerābhyām) श्रामणेरेभ्यः (śrāmaṇerebhyaḥ)
Genitive श्रामणेरस्य (śrāmaṇerasya) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेरानाम् (śrāmaṇerānām)
Locative श्रामणेरे (śrāmaṇere) श्रामणेरयोः (śrāmaṇerayoḥ) श्रामणेरेषु (śrāmaṇereṣu)

Descendants