Definify.com

Definition 2024


शस्त्र

शस्त्र

Hindi

Noun

शस्त्र (śastr) m (Urdu spelling شستر)

  1. weapon, sword, dagger; any handheld instrument used for cutting, wounding, or self-defense
    तलवार, छुरी, गदा इत्यादि को शस्त्र कहते हैं।
    Swords, knives, clubs, etc. are examples of weapons.

Synonyms

See also

References

  • John T. Platts (accessed 10-24-2012), “A Dictionary of Urdu, Classical Hindi, and English”, in (Please provide the title of the work)

Sanskrit

Etymology 1

Noun

शस्त्र (śastrá) n

  1. invocation, praise (applied to any hymn recited either audibly or inaudibly , as opposed to स्तोम (stoma), which is sung , but especially the verses recited by the hotṛ and his assistant as an accompaniment to the grahas at the soma libation)
  2. reciting, recitation
Declension
Neuter a-stem declension of शस्त्र
Nom. sg. शस्त्रम् (śastram)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Vocative शस्त्र (śastra) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Accusative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्रा (śastrā) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)

Etymology 2

Noun

शस्त्र (śastrá) m

  1. sword
Declension
Masculine a-stem declension of शस्त्र
Nom. sg. शस्त्रः (śastraḥ)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रः (śastraḥ) शस्त्रौ (śastrau) शस्त्राः (śastrāḥ)
Vocative शस्त्र (śastra) शस्त्रौ (śastrau) शस्त्राः (śastrāḥ)
Accusative शस्त्रम् (śastram) शस्त्रौ (śastrau) शस्त्रान् (śastrān)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्राय (śastrāya) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)

Noun

शस्त्र (śastrá) n

  1. an instrument for cutting or wounding , knife , sword , dagger , any weapon (even applied to an arrow Bhat2t2. ; weapons are said to be of four kinds, पाणिमुक्त (pāṇi-mukta), यन्त्रमुक्त (yantra-mukta), मुक्तामुक्त (muktā*mukta), and अमुक्त (amukta))
  2. any instrument or tool
  3. iron, steel
Declension
Neuter a-stem declension of शस्त्र
Nom. sg. शस्त्रम् (śastram)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Vocative शस्त्र (śastra) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Accusative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्रा (śastrā) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1044