Definify.com

Definition 2024


शय्या

शय्या

Hindi

Noun

शय्या (śayyā) m

  1. bed
  2. couch, sofa
  3. bedstead

Sanskrit

Noun

शय्या (śayyā) f

  1. bed, couch, sofa
  2. the act of sleeping or lying down
  3. rhetorical composition, or a particular rhetorical figure

Declension

Feminine ā-stem declension of शय्या
Nom. sg. शय्या (śayyā)
Gen. sg. शय्यायाः (śayyāyāḥ)
Singular Dual Plural
Nominative शय्या (śayyā) शय्ये (śayye) शय्याः (śayyāḥ)
Vocative शय्ये (śayye) शय्ये (śayye) शय्याः (śayyāḥ)
Accusative शय्याम् (śayyām) शय्ये (śayye) शय्याः (śayyāḥ)
Instrumental शय्यया (śayyayā) शय्याभ्याम् (śayyābhyām) शय्याभिः (śayyābhiḥ)
Dative शय्यायै (śayyāyai) शय्याभ्याम् (śayyābhyām) शय्याभ्यः (śayyābhyaḥ)
Ablative शय्यायाः (śayyāyāḥ) शय्याभ्याम् (śayyābhyām) शय्याभ्यः (śayyābhyaḥ)
Genitive शय्यायाः (śayyāyāḥ) शय्ययोः (śayyayoḥ) शय्यानाम् (śayyānām)
Locative शय्यायाम् (śayyāyām) शय्ययोः (śayyayoḥ) शय्यासु (śayyāsu)

References