Definify.com

Definition 2024


वैयाकरण

वैयाकरण

Sanskrit

Adjective

वैयाकरण (vaiyākaraṇa)

  1. grammatical

Declension

Masculine a-stem declension of वैयाकरण
Nom. sg. वैयाकरणः (vaiyākaraṇaḥ)
Gen. sg. वैयाकरणस्य (vaiyākaraṇasya)
Singular Dual Plural
Nominative वैयाकरणः (vaiyākaraṇaḥ) वैयाकरणौ (vaiyākaraṇau) वैयाकरणाः (vaiyākaraṇāḥ)
Vocative वैयाकरण (vaiyākaraṇa) वैयाकरणौ (vaiyākaraṇau) वैयाकरणाः (vaiyākaraṇāḥ)
Accusative वैयाकरणम् (vaiyākaraṇam) वैयाकरणौ (vaiyākaraṇau) वैयाकरणान् (vaiyākaraṇān)
Instrumental वैयाकरणेन (vaiyākaraṇena) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणैः (vaiyākaraṇaiḥ)
Dative वैयाकरणाय (vaiyākaraṇāya) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
Ablative वैयाकरणात् (vaiyākaraṇāt) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
Genitive वैयाकरणस्य (vaiyākaraṇasya) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
Locative वैयाकरणे (vaiyākaraṇe) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणेषु (vaiyākaraṇeṣu)
Feminine ā-stem declension of वैयाकरण
Nom. sg. वैयाकरणा (vaiyākaraṇā)
Gen. sg. वैयाकरणायाः (vaiyākaraṇāyāḥ)
Singular Dual Plural
Nominative वैयाकरणा (vaiyākaraṇā) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
Vocative वैयाकरणे (vaiyākaraṇe) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
Accusative वैयाकरणाम् (vaiyākaraṇām) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
Instrumental वैयाकरणया (vaiyākaraṇayā) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभिः (vaiyākaraṇābhiḥ)
Dative वैयाकरणायै (vaiyākaraṇāyai) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ)
Ablative वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ)
Genitive वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
Locative वैयाकरणायाम् (vaiyākaraṇāyām) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणासु (vaiyākaraṇāsu)
Neuter a-stem declension of वैयाकरण
Nom. sg. वैयाकरणम् (vaiyākaraṇam)
Gen. sg. वैयाकरणस्य (vaiyākaraṇasya)
Singular Dual Plural
Nominative वैयाकरणम् (vaiyākaraṇam) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
Vocative वैयाकरण (vaiyākaraṇa) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
Accusative वैयाकरणम् (vaiyākaraṇam) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
Instrumental वैयाकरणेन (vaiyākaraṇena) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणैः (vaiyākaraṇaiḥ)
Dative वैयाकरणा (vaiyākaraṇā) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
Ablative वैयाकरणात् (vaiyākaraṇāt) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
Genitive वैयाकरणस्य (vaiyākaraṇasya) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
Locative वैयाकरणे (vaiyākaraṇe) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणेषु (vaiyākaraṇeṣu)

Descendants