Definify.com

Definition 2024


विराम

विराम

Sanskrit

Noun

विराम (virāma) m

  1. termination, stop

Declension

Masculine a-stem declension of विराम
Nom. sg. विरामः (virāmaḥ)
Gen. sg. विरामस्य (virāmasya)
Singular Dual Plural
Nominative विरामः (virāmaḥ) विरामौ (virāmau) विरामाः (virāmāḥ)
Vocative विराम (virāma) विरामौ (virāmau) विरामाः (virāmāḥ)
Accusative विरामम् (virāmam) विरामौ (virāmau) विरामान् (virāmān)
Instrumental विरामेन (virāmena) विरामाभ्याम् (virāmābhyām) विरामैः (virāmaiḥ)
Dative विरामाय (virāmāya) विरामाभ्याम् (virāmābhyām) विरामेभ्यः (virāmebhyaḥ)
Ablative विरामात् (virāmāt) विरामाभ्याम् (virāmābhyām) विरामेभ्यः (virāmebhyaḥ)
Genitive विरामस्य (virāmasya) विरामयोः (virāmayoḥ) विरामानाम् (virāmānām)
Locative विरामे (virāme) विरामयोः (virāmayoḥ) विरामेषु (virāmeṣu)

Descendants

See also