Definify.com

Definition 2024


विभाग

विभाग

Hindi

Noun

विभाग (vibhāg) m

  1. department, bureau
    कृषि विभागkŕṣi vibhāgDepartment of Agriculture

Sanskrit

Noun

विभाग (vibhāga) m

  1. disjunction

Declension

Masculine a-stem declension of विभाग
Nom. sg. विभागः (vibhāgaḥ)
Gen. sg. विभागस्य (vibhāgasya)
Singular Dual Plural
Nominative विभागः (vibhāgaḥ) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Vocative विभाग (vibhāga) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Accusative विभागम् (vibhāgam) विभागौ (vibhāgau) विभागान् (vibhāgān)
Instrumental विभागेन (vibhāgena) विभागाभ्याम् (vibhāgābhyām) विभागैः (vibhāgaiḥ)
Dative विभागाय (vibhāgāya) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Ablative विभागात् (vibhāgāt) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Genitive विभागस्य (vibhāgasya) विभागयोः (vibhāgayoḥ) विभागानाम् (vibhāgānām)
Locative विभागे (vibhāge) विभागयोः (vibhāgayoḥ) विभागेषु (vibhāgeṣu)