Definify.com

Definition 2024


विदूषक

विदूषक

Sanskrit

Adjective

विदूषक (vidūṣaka)

  1. disgraceful, defiling (BhP.)
  2. witty (W.)

Declension

Masculine a-stem declension of विदूषक
Nom. sg. विदूषकः (vidūṣakaḥ)
Gen. sg. विदूषकस्य (vidūṣakasya)
Singular Dual Plural
Nominative विदूषकः (vidūṣakaḥ) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Vocative विदूषक (vidūṣaka) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Accusative विदूषकम् (vidūṣakam) विदूषकौ (vidūṣakau) विदूषकान् (vidūṣakān)
Instrumental विदूषकेन (vidūṣakena) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
Dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
Locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)
Feminine ā-stem declension of विदूषक
Nom. sg. विदूषका (vidūṣakā)
Gen. sg. विदूषकायाः (vidūṣakāyāḥ)
Singular Dual Plural
Nominative विदूषका (vidūṣakā) विदूषके (vidūṣake) विदूषकाः (vidūṣakāḥ)
Vocative विदूषके (vidūṣake) विदूषके (vidūṣake) विदूषकाः (vidūṣakāḥ)
Accusative विदूषकाम् (vidūṣakām) विदूषके (vidūṣake) विदूषकाः (vidūṣakāḥ)
Instrumental विदूषकया (vidūṣakayā) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकाभिः (vidūṣakābhiḥ)
Dative विदूषकायै (vidūṣakāyai) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकाभ्यः (vidūṣakābhyaḥ)
Ablative विदूषकायाः (vidūṣakāyāḥ) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकाभ्यः (vidūṣakābhyaḥ)
Genitive विदूषकायाः (vidūṣakāyāḥ) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
Locative विदूषकायाम् (vidūṣakāyām) विदूषकयोः (vidūṣakayoḥ) विदूषकासु (vidūṣakāsu)
Neuter a-stem declension of विदूषक
Nom. sg. विदूषकम् (vidūṣakam)
Gen. sg. विदूषकस्य (vidūṣakasya)
Singular Dual Plural
Nominative विदूषकम् (vidūṣakam) विदूषके (vidūṣake) विदूषकानि (vidūṣakāni)
Vocative विदूषक (vidūṣaka) विदूषके (vidūṣake) विदूषकानि (vidūṣakāni)
Accusative विदूषकम् (vidūṣakam) विदूषके (vidūṣake) विदूषकानि (vidūṣakāni)
Instrumental विदूषकेन (vidūṣakena) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
Dative विदूषका (vidūṣakā) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
Locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)

Adjective

विदूषक (vidūṣaka) m

  1. jester, fool, particularly in drama (Hariv., Kāv., Sāh., etc.)
  2. libertine, catamite (L.)
  3. name of a Brahman (Kathās.)

Declension

Masculine a-stem declension of विदूषक
Nom. sg. विदूषकः (vidūṣakaḥ)
Gen. sg. विदूषकस्य (vidūṣakasya)
Singular Dual Plural
Nominative विदूषकः (vidūṣakaḥ) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Vocative विदूषक (vidūṣaka) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
Accusative विदूषकम् (vidūṣakam) विदूषकौ (vidūṣakau) विदूषकान् (vidūṣakān)
Instrumental विदूषकेन (vidūṣakena) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
Dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
Genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
Locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, pages 0965, 0966