Definify.com

Definition 2024


वाट

वाट

See also: वटा

Hindi

Noun

वाट (vāṭ) ?

  1. watt

Sanskrit

Noun

वाट (vāṭa) m

  1. enclosure, (either) a fence, wall, (or) a piece of enclosed ground, garden, park, plantation
  2. district
  3. road
  4. the site of a house
  5. groin
  6. a species of bird

Declension

Masculine a-stem declension of वाट
Nom. sg. वाटः (vāṭaḥ)
Gen. sg. वाटस्य (vāṭasya)
Singular Dual Plural
Nominative वाटः (vāṭaḥ) वाटौ (vāṭau) वाटाः (vāṭāḥ)
Vocative वाट (vāṭa) वाटौ (vāṭau) वाटाः (vāṭāḥ)
Accusative वाटम् (vāṭam) वाटौ (vāṭau) वाटान् (vāṭān)
Instrumental वाटेन (vāṭena) वाटाभ्याम् (vāṭābhyām) वाटैः (vāṭaiḥ)
Dative वाटाय (vāṭāya) वाटाभ्याम् (vāṭābhyām) वाटेभ्यः (vāṭebhyaḥ)
Ablative वाटात् (vāṭāt) वाटाभ्याम् (vāṭābhyām) वाटेभ्यः (vāṭebhyaḥ)
Genitive वाटस्य (vāṭasya) वाटयोः (vāṭayoḥ) वाटानाम् (vāṭānām)
Locative वाटे (vāṭe) वाटयोः (vāṭayoḥ) वाटेषु (vāṭeṣu)

Descendants