Definify.com

Definition 2024


रुद्राक्ष

रुद्राक्ष

Sanskrit

Noun

रुद्राक्ष (rudrākṣa) m

  1. A tree used for rosaries and held sacred in Hinduism, the rudraksha, Elaeocarpus ganitrus

Declension

Masculine a-stem declension of रुद्राक्ष
Nom. sg. रुद्राक्षः (rudrākṣaḥ)
Gen. sg. रुद्राक्षस्य (rudrākṣasya)
Singular Dual Plural
Nominative रुद्राक्षः (rudrākṣaḥ) रुद्राक्षौ (rudrākṣau) रुद्राक्षाः (rudrākṣāḥ)
Vocative रुद्राक्ष (rudrākṣa) रुद्राक्षौ (rudrākṣau) रुद्राक्षाः (rudrākṣāḥ)
Accusative रुद्राक्षम् (rudrākṣam) रुद्राक्षौ (rudrākṣau) रुद्राक्षान् (rudrākṣān)
Instrumental रुद्राक्षेन (rudrākṣena) रुद्राक्षाभ्याम् (rudrākṣābhyām) रुद्राक्षैः (rudrākṣaiḥ)
Dative रुद्राक्षाय (rudrākṣāya) रुद्राक्षाभ्याम् (rudrākṣābhyām) रुद्राक्षेभ्यः (rudrākṣebhyaḥ)
Ablative रुद्राक्षात् (rudrākṣāt) रुद्राक्षाभ्याम् (rudrākṣābhyām) रुद्राक्षेभ्यः (rudrākṣebhyaḥ)
Genitive रुद्राक्षस्य (rudrākṣasya) रुद्राक्षयोः (rudrākṣayoḥ) रुद्राक्षानाम् (rudrākṣānām)
Locative रुद्राक्षे (rudrākṣe) रुद्राक्षयोः (rudrākṣayoḥ) रुद्राक्षेषु (rudrākṣeṣu)