Definify.com

Definition 2024


रात्रि

रात्रि

Hindi

Noun

रात्रि (rātri) f

  1. night

Synonyms


Sanskrit

Noun

रात्रि (rā́tri) f

  1. night, the darkness or stillness of night (often personified)

Declension

Feminine i-stem declension of रात्रि
Nom. sg. रात्रिः (rātriḥ)
Gen. sg. रात्र्याः / रात्रेः (rātryāḥ / rātreḥ)
Singular Dual Plural
Nominative रात्रिः (rātriḥ) रात्री (rātrī) रात्रयः (rātrayaḥ)
Vocative रात्रे (rātre) रात्री (rātrī) रात्रयः (rātrayaḥ)
Accusative रात्रिम् (rātrim) रात्री (rātrī) रात्रीः (rātrīḥ)
Instrumental रात्र्या (rātryā) रात्रिभ्याम् (rātribhyām) रात्रिभिः (rātribhiḥ)
Dative रात्र्यै / रात्रये (rātryai / rātraye) रात्रिभ्याम् (rātribhyām) रात्रिभ्यः (rātribhyaḥ)
Ablative रात्र्याः / रात्रेः (rātryāḥ / rātreḥ) रात्रिभ्याम् (rātribhyām) रात्रिभ्यः (rātribhyaḥ)
Genitive रात्र्याः / रात्रेः (rātryāḥ / rātreḥ) रात्र्योः (rātryoḥ) रात्रीणाम् (rātrīṇām)
Locative रात्र्याम् / रात्रौ (rātryām / rātrau) रात्र्योः (rātryoḥ) रात्रिषु (rātriṣu)

Descendants

See also