Definify.com

Definition 2024


राज्य

राज्य

Hindi

Noun

राज्य (rājya) m (Urdu spelling راجیہ)

  1. state, kingdom
    यह क्षेत्र उस राज्य के अंतर्गत है।
    yah kṣetra us rājya ke antargat hai.
    This region is included in that state.
    आंतरिक अशान्ति की वजह से, राज्य उलट गया।
    āntrik aśānti kī vajah se, rājya ulaṭ gayā.
    Due to internal turmoil, the kingdom was overthrown.
  2. reign
    बीस वर्ष के राज्य के पश्चात्, राजा ग़ायब हो गया।
    bīs varṣ ke rājya ke paścāt, rājā ġāyab ho gayā.
    After a reign of twenty years, the king vanished.

Synonyms

References

  • Bahri, Hardev (1989), राज्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Marathi

Etymology

Sanskrit राज्य (rājyá, rā́jya).

Noun

राज्य (rājya) ?

  1. empire

See also


Sanskrit

Etymology

From the root राजति (rājati, to reign, be king or chief, rule over).

Adjective

राज्य (rājyá)

  1. kingly, princely, royal

Declension

Masculine a-stem declension of राज्य
Nom. sg. राज्यः (rājyaḥ)
Gen. sg. राज्यस्य (rājyasya)
Singular Dual Plural
Nominative राज्यः (rājyaḥ) राज्यौ (rājyau) राज्याः (rājyāḥ)
Vocative राज्य (rājya) राज्यौ (rājyau) राज्याः (rājyāḥ)
Accusative राज्यम् (rājyam) राज्यौ (rājyau) राज्यान् (rājyān)
Instrumental राज्येन (rājyena) राज्याभ्याम् (rājyābhyām) राज्यैः (rājyaiḥ)
Dative राज्याय (rājyāya) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Ablative राज्यात् (rājyāt) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Genitive राज्यस्य (rājyasya) राज्ययोः (rājyayoḥ) राज्यानाम् (rājyānām)
Locative राज्ये (rājye) राज्ययोः (rājyayoḥ) राज्येषु (rājyeṣu)
Feminine ā-stem declension of राज्य
Nom. sg. राज्या (rājyā)
Gen. sg. राज्यायाः (rājyāyāḥ)
Singular Dual Plural
Nominative राज्या (rājyā) राज्ये (rājye) राज्याः (rājyāḥ)
Vocative राज्ये (rājye) राज्ये (rājye) राज्याः (rājyāḥ)
Accusative राज्याम् (rājyām) राज्ये (rājye) राज्याः (rājyāḥ)
Instrumental राज्यया (rājyayā) राज्याभ्याम् (rājyābhyām) राज्याभिः (rājyābhiḥ)
Dative राज्यायै (rājyāyai) राज्याभ्याम् (rājyābhyām) राज्याभ्यः (rājyābhyaḥ)
Ablative राज्यायाः (rājyāyāḥ) राज्याभ्याम् (rājyābhyām) राज्याभ्यः (rājyābhyaḥ)
Genitive राज्यायाः (rājyāyāḥ) राज्ययोः (rājyayoḥ) राज्यानाम् (rājyānām)
Locative राज्यायाम् (rājyāyām) राज्ययोः (rājyayoḥ) राज्यासु (rājyāsu)
Neuter a-stem declension of राज्य
Nom. sg. राज्यम् (rājyam)
Gen. sg. राज्यस्य (rājyasya)
Singular Dual Plural
Nominative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Vocative राज्य (rājya) राज्ये (rājye) राज्यानि (rājyāni)
Accusative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Instrumental राज्येन (rājyena) राज्याभ्याम् (rājyābhyām) राज्यैः (rājyaiḥ)
Dative राज्या (rājyā) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Ablative राज्यात् (rājyāt) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Genitive राज्यस्य (rājyasya) राज्ययोः (rājyayoḥ) राज्यानाम् (rājyānām)
Locative राज्ये (rājye) राज्ययोः (rājyayoḥ) राज्येषु (rājyeṣu)

Noun

राज्य (rājyá, rā́jya) n

  1. royalty, kingship, sovereignty, empire
    "over" + locative or compound
    "of" + genitive or compound
    accusative with √kṛ or causative of √kṛ or with upa-√ās or vi-√dhā — to exercise government, rule, govern

Declension

Neuter a-stem declension of राज्य
Nom. sg. राज्यम् (rājyam)
Gen. sg. राज्यस्य (rājyasya)
Singular Dual Plural
Nominative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Vocative राज्य (rājya) राज्ये (rājye) राज्यानि (rājyāni)
Accusative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Instrumental राज्येन (rājyena) राज्याभ्याम् (rājyābhyām) राज्यैः (rājyaiḥ)
Dative राज्या (rājyā) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Ablative राज्यात् (rājyāt) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Genitive राज्यस्य (rājyasya) राज्ययोः (rājyayoḥ) राज्यानाम् (rājyānām)
Locative राज्ये (rājye) राज्ययोः (rājyayoḥ) राज्येषु (rājyeṣu)

Noun

राज्य (rājyá) n

  1. kingdom, country, realm (= राष्ट्र (rāṣṭra))

Declension

Neuter a-stem declension of राज्य
Nom. sg. राज्यम् (rājyam)
Gen. sg. राज्यस्य (rājyasya)
Singular Dual Plural
Nominative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Vocative राज्य (rājya) राज्ये (rājye) राज्यानि (rājyāni)
Accusative राज्यम् (rājyam) राज्ये (rājye) राज्यानि (rājyāni)
Instrumental राज्येन (rājyena) राज्याभ्याम् (rājyābhyām) राज्यैः (rājyaiḥ)
Dative राज्या (rājyā) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Ablative राज्यात् (rājyāt) राज्याभ्याम् (rājyābhyām) राज्येभ्यः (rājyebhyaḥ)
Genitive राज्यस्य (rājyasya) राज्ययोः (rājyayoḥ) राज्यानाम् (rājyānām)
Locative राज्ये (rājye) राज्ययोः (rājyayoḥ) राज्येषु (rājyeṣu)

Descendants