Definify.com

Definition 2024


यातु

यातु

See also: यातृ and यति

Sanskrit

Noun

यातु (yātu) m

  1. traveler (L.)
  2. witchcraft, black magic (RV., AV., Kāṭh., ŚBr.)
  3. a kind of evil spirit, demon (RV., AV., Kauś.)
  4. wind (L.)
  5. time (L.)

Declension

Masculine u-stem declension of यातु
Nom. sg. यातुः (yātuḥ)
Gen. sg. यातोः (yātoḥ)
Singular Dual Plural
Nominative यातुः (yātuḥ) यातू (yātū) यातवः (yātavaḥ)
Vocative यातो (yāto) यातू (yātū) यातवः (yātavaḥ)
Accusative यातुम् (yātum) यातू (yātū) यातून् (yātūn)
Instrumental यातुना (yātunā) यातुभ्याम् (yātubhyām) यातुभिः (yātubhiḥ)
Dative यातवे (yātave) यातुभ्याम् (yātubhyām) यातुभ्यः (yātubhyaḥ)
Ablative यातोः (yātoḥ) यातुभ्याम् (yātubhyām) यातुभ्यः (yātubhyaḥ)
Genitive यातोः (yātoḥ) यात्वोः (yātvoḥ) यातूनाम् (yātūnām)
Locative यातौ (yātau) यात्वोः (yātvoḥ) यातुषु (yātuṣu)

Noun

यातु (yātu) n

  1. rakshasa (L.)

Declension

Neuter u-stem declension of यातु
Nom. sg. यातु (yātu)
Gen. sg. यातुनः (yātunaḥ)
Singular Dual Plural
Nominative यातु (yātu) यातुनी (yātunī) यातूनि (yātūni)
Vocative यातु (yātu) यातुनी (yātunī) यातूनि (yātūni)
Accusative यातु (yātu) यातुनी (yātunī) यातूनि (yātūni)
Instrumental यातुना (yātunā) यातुभ्याम् (yātubhyām) यातुभिः (yātubhiḥ)
Dative यातुने (yātune) यातुभ्याम् (yātubhyām) यातुभ्यः (yātubhyaḥ)
Ablative यातुनः (yātunaḥ) यातुभ्याम् (yātubhyām) यातुभ्यः (yātubhyaḥ)
Genitive यातुनः (yātunaḥ) यातुनोः (yātunoḥ) यातूनाम् (yātūnām)
Locative यातुनि (yātuni) यातुनोः (yātunoḥ) यातुषु (yātuṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0849