Definify.com

Definition 2024


मृत

मृत

Sanskrit

Adjective

मृत (mṛtá)

  1. dead, deceased, death-like, torpid, rigid
    • RV 10.18.3a
      इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य ||
      ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya |
      Divided from the dead are these, the living: now be our calling on the Gods successful.
  2. departed, vanished (as consciousness)
  3. vain, useless
  4. calcined, reduced (said of metals)

Declension

Masculine a-stem declension of मृत
Nom. sg. मृतः (mṛtaḥ)
Gen. sg. मृतस्य (mṛtasya)
Singular Dual Plural
Nominative मृतः (mṛtaḥ) मृतौ (mṛtau) मृताः (mṛtāḥ)
Vocative मृत (mṛta) मृतौ (mṛtau) मृताः (mṛtāḥ)
Accusative मृतम् (mṛtam) मृतौ (mṛtau) मृतान् (mṛtān)
Instrumental मृतेन (mṛtena) मृताभ्याम् (mṛtābhyām) मृतैः (mṛtaiḥ)
Dative मृताय (mṛtāya) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Ablative मृतात् (mṛtāt) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Genitive मृतस्य (mṛtasya) मृतयोः (mṛtayoḥ) मृतानाम् (mṛtānām)
Locative मृते (mṛte) मृतयोः (mṛtayoḥ) मृतेषु (mṛteṣu)
Feminine ā-stem declension of मृत
Nom. sg. मृता (mṛtā)
Gen. sg. मृतायाः (mṛtāyāḥ)
Singular Dual Plural
Nominative मृता (mṛtā) मृते (mṛte) मृताः (mṛtāḥ)
Vocative मृते (mṛte) मृते (mṛte) मृताः (mṛtāḥ)
Accusative मृताम् (mṛtām) मृते (mṛte) मृताः (mṛtāḥ)
Instrumental मृतया (mṛtayā) मृताभ्याम् (mṛtābhyām) मृताभिः (mṛtābhiḥ)
Dative मृतायै (mṛtāyai) मृताभ्याम् (mṛtābhyām) मृताभ्यः (mṛtābhyaḥ)
Ablative मृतायाः (mṛtāyāḥ) मृताभ्याम् (mṛtābhyām) मृताभ्यः (mṛtābhyaḥ)
Genitive मृतायाः (mṛtāyāḥ) मृतयोः (mṛtayoḥ) मृतानाम् (mṛtānām)
Locative मृतायाम् (mṛtāyām) मृतयोः (mṛtayoḥ) मृतासु (mṛtāsu)
Neuter a-stem declension of मृत
Nom. sg. मृतम् (mṛtam)
Gen. sg. मृतस्य (mṛtasya)
Singular Dual Plural
Nominative मृतम् (mṛtam) मृते (mṛte) मृतानि (mṛtāni)
Vocative मृत (mṛta) मृते (mṛte) मृतानि (mṛtāni)
Accusative मृतम् (mṛtam) मृते (mṛte) मृतानि (mṛtāni)
Instrumental मृतेन (mṛtena) मृताभ्याम् (mṛtābhyām) मृतैः (mṛtaiḥ)
Dative मृता (mṛtā) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Ablative मृतात् (mṛtāt) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Genitive मृतस्य (mṛtasya) मृतयोः (mṛtayoḥ) मृतानाम् (mṛtānām)
Locative मृते (mṛte) मृतयोः (mṛtayoḥ) मृतेषु (mṛteṣu)

Noun

मृत (mṛtá) n

  1. death
  2. = चैत्य (caitya), a grave
  3. begging, food or alms obtained by begging

Declension

Neuter a-stem declension of मृत
Nom. sg. मृतम् (mṛtam)
Gen. sg. मृतस्य (mṛtasya)
Singular Dual Plural
Nominative मृतम् (mṛtam) मृते (mṛte) मृतानि (mṛtāni)
Vocative मृत (mṛta) मृते (mṛte) मृतानि (mṛtāni)
Accusative मृतम् (mṛtam) मृते (mṛte) मृतानि (mṛtāni)
Instrumental मृतेन (mṛtena) मृताभ्याम् (mṛtābhyām) मृतैः (mṛtaiḥ)
Dative मृता (mṛtā) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Ablative मृतात् (mṛtāt) मृताभ्याम् (mṛtābhyām) मृतेभ्यः (mṛtebhyaḥ)
Genitive मृतस्य (mṛtasya) मृतयोः (mṛtayoḥ) मृतानाम् (mṛtānām)
Locative मृते (mṛte) मृतयोः (mṛtayoḥ) मृतेषु (mṛteṣu)

Related terms

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0827