Definify.com

Definition 2024


मृग

मृग

Hindi

मृग

Noun

मृग (mŕig) m (Urdu spelling مرگ)

  1. deer
  2. antelope

Sanskrit

Noun

मृग (mṛga) m

  1. deer
  2. assorted forest animals, e.g. fawn, gazelle, antelope, etc.

Declension

Masculine a-stem declension of मृग
Nom. sg. मृगः (mṛgaḥ)
Gen. sg. मृगस्य (mṛgasya)
Singular Dual Plural
Nominative मृगः (mṛgaḥ) मृगौ (mṛgau) मृगाः (mṛgāḥ)
Vocative मृग (mṛga) मृगौ (mṛgau) मृगाः (mṛgāḥ)
Accusative मृगम् (mṛgam) मृगौ (mṛgau) मृगान् (mṛgān)
Instrumental मृगेन (mṛgena) मृगाभ्याम् (mṛgābhyām) मृगैः (mṛgaiḥ)
Dative मृगाय (mṛgāya) मृगाभ्याम् (mṛgābhyām) मृगेभ्यः (mṛgebhyaḥ)
Ablative मृगात् (mṛgāt) मृगाभ्याम् (mṛgābhyām) मृगेभ्यः (mṛgebhyaḥ)
Genitive मृगस्य (mṛgasya) मृगयोः (mṛgayoḥ) मृगानाम् (mṛgānām)
Locative मृगे (mṛge) मृगयोः (mṛgayoḥ) मृगेषु (mṛgeṣu)