Definify.com

Definition 2024


मूल्य

मूल्य

Hindi

Noun

मूल्य (mūlya) m (Urdu spelling مولیہ)

  1. value, worth
    सोने का मूल्य घट गया है।
    The value of gold has fallen.
  2. price, cost
    एक प्रति का मूल्य क्या है?
    What is the price of one copy?

Synonyms

Derived terms

  • मूल्यहीन (mūlya-hīn, worthless, of no value)
  • मूल्यवान् (mūlya-vān, valuable, costly)

References

  • Hardev Bahri (accessed 10-12-2012), “Learners' Hindi-English Dictionary”, in (Please provide the title of the work)

Sanskrit

Adjective

मूल्य (mūlya)

  1. to be eradicated
  2. beginning at the root
  3. purchasable

Inflection

Masculine a-stem declension of मूल्य
Nom. sg. मूल्यः (mūlyaḥ)
Gen. sg. मूल्यस्य (mūlyasya)
Singular Dual Plural
Nominative मूल्यः (mūlyaḥ) मूल्यौ (mūlyau) मूल्याः (mūlyāḥ)
Vocative मूल्य (mūlya) मूल्यौ (mūlyau) मूल्याः (mūlyāḥ)
Accusative मूल्यम् (mūlyam) मूल्यौ (mūlyau) मूल्यान् (mūlyān)
Instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
Dative मूल्याय (mūlyāya) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
Locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)
Feminine ā-stem declension of मूल्य
Nom. sg. मूल्या (mūlyā)
Gen. sg. मूल्यायाः (mūlyāyāḥ)
Singular Dual Plural
Nominative मूल्या (mūlyā) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Vocative मूल्ये (mūlye) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Accusative मूल्याम् (mūlyām) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Instrumental मूल्यया (mūlyayā) मूल्याभ्याम् (mūlyābhyām) मूल्याभिः (mūlyābhiḥ)
Dative मूल्यायै (mūlyāyai) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
Ablative मूल्यायाः (mūlyāyāḥ) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
Genitive मूल्यायाः (mūlyāyāḥ) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
Locative मूल्यायाम् (mūlyāyām) मूल्ययोः (mūlyayoḥ) मूल्यासु (mūlyāsu)
Neuter a-stem declension of मूल्य
Nom. sg. मूल्यम् (mūlyam)
Gen. sg. मूल्यस्य (mūlyasya)
Singular Dual Plural
Nominative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Vocative मूल्य (mūlya) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Accusative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
Dative मूल्या (mūlyā) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
Locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)

Noun

मूल्य (mūlya) n

  1. price, worth, cost
    आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति।
    āvaśyakaṃ āsīt, parantu bhavān mūlyaṃ adhikaṃ vadati.
    I wanted it, but you quote a very high price.
  2. wages, hire, salary
  3. gain
  4. (finance) capital, principal
  5. original value
  6. an article purchased

Inflection

Neuter a-stem declension of मूल्य
Nom. sg. मूल्यम् (mūlyam)
Gen. sg. मूल्यस्य (mūlyasya)
Singular Dual Plural
Nominative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Vocative मूल्य (mūlya) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Accusative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
Instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
Dative मूल्या (mūlyā) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
Genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
Locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)

Sometime feminine:

Feminine ā-stem declension of मूल्य
Nom. sg. मूल्या (mūlyā)
Gen. sg. मूल्यायाः (mūlyāyāḥ)
Singular Dual Plural
Nominative मूल्या (mūlyā) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Vocative मूल्ये (mūlye) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Accusative मूल्याम् (mūlyām) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Instrumental मूल्यया (mūlyayā) मूल्याभ्याम् (mūlyābhyām) मूल्याभिः (mūlyābhiḥ)
Dative मूल्यायै (mūlyāyai) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
Ablative मूल्यायाः (mūlyāyāḥ) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
Genitive मूल्यायाः (mūlyāyāḥ) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
Locative मूल्यायाम् (mūlyāyām) मूल्ययोः (mūlyayoḥ) मूल्यासु (mūlyāsu)

Derived terms

References

  • Vaman Shivaram Apte (accessed 10-12-2012), “The Practical Sanskrit-English Dictionary”, in (Please provide the title of the work)
  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 827/1