Definify.com

Definition 2024


भोजन

भोजन

Hindi

Noun

भोजन (bhojan) m

  1. food

Sanskrit

Adjective

भोजन (bhójana)

  1. feeding, giving to eat (said of Shiva)
  2. voracious

Declension

Masculine a-stem declension of भोजन
Nom. sg. भोजनः (bhojanaḥ)
Gen. sg. भोजनस्य (bhojanasya)
Singular Dual Plural
Nominative भोजनः (bhojanaḥ) भोजनौ (bhojanau) भोजनाः (bhojanāḥ)
Vocative भोजन (bhojana) भोजनौ (bhojanau) भोजनाः (bhojanāḥ)
Accusative भोजनम् (bhojanam) भोजनौ (bhojanau) भोजनान् (bhojanān)
Instrumental भोजनेन (bhojanena) भोजनाभ्याम् (bhojanābhyām) भोजनैः (bhojanaiḥ)
Dative भोजनाय (bhojanāya) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Ablative भोजनात् (bhojanāt) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Genitive भोजनस्य (bhojanasya) भोजनयोः (bhojanayoḥ) भोजनानाम् (bhojanānām)
Locative भोजने (bhojane) भोजनयोः (bhojanayoḥ) भोजनेषु (bhojaneṣu)
Feminine ī-stem declension of भोजन
Nom. sg. भोजनी (bhojanī)
Gen. sg. भोजन्याः (bhojanyāḥ)
Singular Dual Plural
Nominative भोजनी (bhojanī) भोजन्यौ (bhojanyau) भोजन्यः (bhojanyaḥ)
Vocative भोजनि (bhojani) भोजन्यौ (bhojanyau) भोजन्यः (bhojanyaḥ)
Accusative भोजनीम् (bhojanīm) भोजन्यौ (bhojanyau) भोजनीः (bhojanīḥ)
Instrumental भोजन्या (bhojanyā) भोजनीभ्याम् (bhojanībhyām) भोजनीभिः (bhojanībhiḥ)
Dative भोजन्यै (bhojanyai) भोजनीभ्याम् (bhojanībhyām) भोजनीभ्यः (bhojanībhyaḥ)
Ablative भोजन्याः (bhojanyāḥ) भोजनीभ्याम् (bhojanībhyām) भोजनीभ्यः (bhojanībhyaḥ)
Genitive भोजन्याः (bhojanyāḥ) भोजन्योः (bhojanyoḥ) भोजनीनाम् (bhojanīnām)
Locative भोजन्याम् (bhojanyām) भोजन्योः (bhojanyoḥ) भोजनीषु (bhojanīṣu)
Neuter a-stem declension of भोजन
Nom. sg. भोजनम् (bhojanam)
Gen. sg. भोजनस्य (bhojanasya)
Singular Dual Plural
Nominative भोजनम् (bhojanam) भोजने (bhojane) भोजनानि (bhojanāni)
Vocative भोजन (bhojana) भोजने (bhojane) भोजनानि (bhojanāni)
Accusative भोजनम् (bhojanam) भोजने (bhojane) भोजनानि (bhojanāni)
Instrumental भोजनेन (bhojanena) भोजनाभ्याम् (bhojanābhyām) भोजनैः (bhojanaiḥ)
Dative भोजना (bhojanā) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Ablative भोजनात् (bhojanāt) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Genitive भोजनस्य (bhojanasya) भोजनयोः (bhojanayoḥ) भोजनानाम् (bhojanānām)
Locative भोजने (bhojane) भोजनयोः (bhojanayoḥ) भोजनेषु (bhojaneṣu)

Proper noun

भोजन (bhójana) m

  1. name of a mountain

Declension

Masculine a-stem declension of भोजन
Nom. sg. भोजनः (bhojanaḥ)
Gen. sg. भोजनस्य (bhojanasya)
Singular Dual Plural
Nominative भोजनः (bhojanaḥ) भोजनौ (bhojanau) भोजनाः (bhojanāḥ)
Vocative भोजन (bhojana) भोजनौ (bhojanau) भोजनाः (bhojanāḥ)
Accusative भोजनम् (bhojanam) भोजनौ (bhojanau) भोजनान् (bhojanān)
Instrumental भोजनेन (bhojanena) भोजनाभ्याम् (bhojanābhyām) भोजनैः (bhojanaiḥ)
Dative भोजनाय (bhojanāya) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Ablative भोजनात् (bhojanāt) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Genitive भोजनस्य (bhojanasya) भोजनयोः (bhojanayoḥ) भोजनानाम् (bhojanānām)
Locative भोजने (bhojane) भोजनयोः (bhojanayoḥ) भोजनेषु (bhojaneṣu)

Noun

भोजन (bhójana) n

  1. the act of enjoying, using
  2. the act of eating (exceptionally with accusative of object)
  3. a meal, food ib.
  4. anything enjoyed or used, property, possession
  5. enjoyment, any object of enjoyment or the pleasure caused by it
  6. (fr. causal) the act of giving to eat, feeding
  7. dressing food, cooking

Declension

Neuter a-stem declension of भोजन
Nom. sg. भोजनम् (bhojanam)
Gen. sg. भोजनस्य (bhojanasya)
Singular Dual Plural
Nominative भोजनम् (bhojanam) भोजने (bhojane) भोजनानि (bhojanāni)
Vocative भोजन (bhojana) भोजने (bhojane) भोजनानि (bhojanāni)
Accusative भोजनम् (bhojanam) भोजने (bhojane) भोजनानि (bhojanāni)
Instrumental भोजनेन (bhojanena) भोजनाभ्याम् (bhojanābhyām) भोजनैः (bhojanaiḥ)
Dative भोजना (bhojanā) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Ablative भोजनात् (bhojanāt) भोजनाभ्याम् (bhojanābhyām) भोजनेभ्यः (bhojanebhyaḥ)
Genitive भोजनस्य (bhojanasya) भोजनयोः (bhojanayoḥ) भोजनानाम् (bhojanānām)
Locative भोजने (bhojane) भोजनयोः (bhojanayoḥ) भोजनेषु (bhojaneṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0768