Definify.com

Definition 2024


भाल

भाल

Sanskrit

Noun

भाल (bhāla) n

  1. the forehead, brow
  2. splendour, lustre

Declension

Neuter a-stem declension of भाल
Nom. sg. भालम् (bhālam)
Gen. sg. भालस्य (bhālasya)
Singular Dual Plural
Nominative भालम् (bhālam) भाले (bhāle) भालानि (bhālāni)
Vocative भाल (bhāla) भाले (bhāle) भालानि (bhālāni)
Accusative भालम् (bhālam) भाले (bhāle) भालानि (bhālāni)
Instrumental भालेन (bhālena) भालाभ्याम् (bhālābhyām) भालैः (bhālaiḥ)
Dative भाला (bhālā) भालाभ्याम् (bhālābhyām) भालेभ्यः (bhālebhyaḥ)
Ablative भालात् (bhālāt) भालाभ्याम् (bhālābhyām) भालेभ्यः (bhālebhyaḥ)
Genitive भालस्य (bhālasya) भालयोः (bhālayoḥ) भालानाम् (bhālānām)
Locative भाले (bhāle) भालयोः (bhālayoḥ) भालेषु (bhāleṣu)