Definify.com

Definition 2024


भार्या

भार्या

Sanskrit

Noun

भार्या (bharyā) f

  1. female possessor, mistress
  2. wife

Declension

Feminine ā-stem declension of भार्या
Nom. sg. भार्या (bhāryā)
Gen. sg. भार्यायाः (bhāryāyāḥ)
Singular Dual Plural
Nominative भार्या (bhāryā) भार्ये (bhārye) भार्याः (bhāryāḥ)
Vocative भार्ये (bhārye) भार्ये (bhārye) भार्याः (bhāryāḥ)
Accusative भार्याम् (bhāryām) भार्ये (bhārye) भार्याः (bhāryāḥ)
Instrumental भार्यया (bhāryayā) भार्याभ्याम् (bhāryābhyām) भार्याभिः (bhāryābhiḥ)
Dative भार्यायै (bhāryāyai) भार्याभ्याम् (bhāryābhyām) भार्याभ्यः (bhāryābhyaḥ)
Ablative भार्यायाः (bhāryāyāḥ) भार्याभ्याम् (bhāryābhyām) भार्याभ्यः (bhāryābhyaḥ)
Genitive भार्यायाः (bhāryāyāḥ) भार्ययोः (bhāryayoḥ) भार्यानाम् (bhāryānām)
Locative भार्यायाम् (bhāryāyām) भार्ययोः (bhāryayoḥ) भार्यासु (bhāryāsu)