Definify.com

Definition 2024


बुद्ध

बुद्ध

Hindi

Noun

बुद्ध (buddh) m (Urdu spelling بدھ)

  1. Buddha, the enlightened one.

Derived terms


Marathi

Noun

बुद्ध (buddh) m

  1. Buddha, the enlightened one.

Derived terms


Nepali

Proper noun

बुद्ध (buddh), pronounced बुद्ध (buddha)

  1. Buddha, the enlightened one.

Pali

Alternative forms

Noun

बुद्ध m

  1. (Buddhism) Buddha, the enlightened one.

Verb

बुद्ध

  1. past participle of बुज्झति

Sanskrit

Etymology

Past participle of बोधति (bodhati, wake).

Noun

बुद्ध (buddha) m

  1. Buddha, the enlightened one.

Declension

Masculine a-stem declension of बुद्ध
Nom. sg. बुद्धः (buddhaḥ)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धः (buddhaḥ) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Vocative बुद्ध (buddha) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Accusative बुद्धम् (buddham) बुद्धौ (buddhau) बुद्धान् (buddhān)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)
Feminine ā-stem declension of बुद्ध
Nom. sg. बुद्धा (buddhā)
Gen. sg. बुद्धायाः (buddhāyāḥ)
Singular Dual Plural
Nominative बुद्धा (buddhā) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Vocative बुद्धे (buddhe) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Accusative बुद्धाम् (buddhām) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Instrumental बुद्धया (buddhayā) बुद्धाभ्याम् (buddhābhyām) बुद्धाभिः (buddhābhiḥ)
Dative बुद्धायै (buddhāyai) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Ablative बुद्धायाः (buddhāyāḥ) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Genitive बुद्धायाः (buddhāyāḥ) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धायाम् (buddhāyām) बुद्धयोः (buddhayoḥ) बुद्धासु (buddhāsu)
Neuter a-stem declension of बुद्ध
Nom. sg. बुद्धम् (buddham)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Vocative बुद्ध (buddha) बुद्धे (buddhe) बुद्धानि (buddhāni)
Accusative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धा (buddhā) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)