Definify.com

Definition 2024


बाला

बाला

Pali

Alternative forms

Noun

बाला f

  1. Devanagari script form of bālā

Declension


Sanskrit

Noun

बाला (bālā) f

  1. female child, girl, young woman (especially one under 16 years)

Declension

Feminine ā-stem declension of बाला
Nom. sg. बाला (bālā)
Gen. sg. बालायाः (bālāyāḥ)
Singular Dual Plural
Nominative बाला (bālā) बाले (bāle) बालाः (bālāḥ)
Vocative बाले (bāle) बाले (bāle) बालाः (bālāḥ)
Accusative बालाम् (bālām) बाले (bāle) बालाः (bālāḥ)
Instrumental बालया (bālayā) बालाभ्याम् (bālābhyām) बालाभिः (bālābhiḥ)
Dative बालायै (bālāyai) बालाभ्याम् (bālābhyām) बालाभ्यः (bālābhyaḥ)
Ablative बालायाः (bālāyāḥ) बालाभ्याम् (bālābhyām) बालाभ्यः (bālābhyaḥ)
Genitive बालायाः (bālāyāḥ) बालयोः (bālayoḥ) बालानाम् (bālānām)
Locative बालायाम् (bālāyām) बालयोः (bālayoḥ) बालासु (bālāsu)