Definify.com

Definition 2024


प्रान्त

प्रान्त

See also: परन्तु

Sanskrit

Noun

प्रान्त (prānta) m, n

  1. edge, border, margin, verge, extremity, end
    यौवनप्रान्त (yauvana-prānta)the end of youth
    ओष्ठप्रान्तौ (oṣṭha-prāntau)the corners of the mouth
  2. a point, tip (of a blade of grass)
  3. back part (of a carriage) (in the beginning of a compound, finally, eventually)
  4. thread end of a cloth
  5. name of a man

Declension

Masculine a-stem declension of प्रान्त
Nom. sg. प्रान्तः (prāntaḥ)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तः (prāntaḥ) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Vocative प्रान्त (prānta) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Accusative प्रान्तम् (prāntam) प्रान्तौ (prāntau) प्रान्तान् (prāntān)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)
Neuter a-stem declension of प्रान्त
Nom. sg. प्रान्तम् (prāntam)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Vocative प्रान्त (prānta) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Accusative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ता (prāntā) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)

Adjective

प्रान्त (prānta)

  1. dwelling near the boundaries

Declension

Masculine a-stem declension of प्रान्त
Nom. sg. प्रान्तः (prāntaḥ)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तः (prāntaḥ) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Vocative प्रान्त (prānta) प्रान्तौ (prāntau) प्रान्ताः (prāntāḥ)
Accusative प्रान्तम् (prāntam) प्रान्तौ (prāntau) प्रान्तान् (prāntān)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ताय (prāntāya) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)
Feminine ā-stem declension of प्रान्त
Nom. sg. प्रान्ता (prāntā)
Gen. sg. प्रान्तायाः (prāntāyāḥ)
Singular Dual Plural
Nominative प्रान्ता (prāntā) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Vocative प्रान्ते (prānte) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Accusative प्रान्ताम् (prāntām) प्रान्ते (prānte) प्रान्ताः (prāntāḥ)
Instrumental प्रान्तया (prāntayā) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभिः (prāntābhiḥ)
Dative प्रान्तायै (prāntāyai) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभ्यः (prāntābhyaḥ)
Ablative प्रान्तायाः (prāntāyāḥ) प्रान्ताभ्याम् (prāntābhyām) प्रान्ताभ्यः (prāntābhyaḥ)
Genitive प्रान्तायाः (prāntāyāḥ) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्तायाम् (prāntāyām) प्रान्तयोः (prāntayoḥ) प्रान्तासु (prāntāsu)
Neuter a-stem declension of प्रान्त
Nom. sg. प्रान्तम् (prāntam)
Gen. sg. प्रान्तस्य (prāntasya)
Singular Dual Plural
Nominative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Vocative प्रान्त (prānta) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Accusative प्रान्तम् (prāntam) प्रान्ते (prānte) प्रान्तानि (prāntāni)
Instrumental प्रान्तेन (prāntena) प्रान्ताभ्याम् (prāntābhyām) प्रान्तैः (prāntaiḥ)
Dative प्रान्ता (prāntā) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Ablative प्रान्तात् (prāntāt) प्रान्ताभ्याम् (prāntābhyām) प्रान्तेभ्यः (prāntebhyaḥ)
Genitive प्रान्तस्य (prāntasya) प्रान्तयोः (prāntayoḥ) प्रान्तानाम् (prāntānām)
Locative प्रान्ते (prānte) प्रान्तयोः (prāntayoḥ) प्रान्तेषु (prānteṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0707