Definify.com

Definition 2024


प्रथमपुरुष

प्रथमपुरुष

Sanskrit

Noun

प्रथमपुरुष (prathamá-puruṣa) m

  1. (grammar) third person, but literally the "first person" in Sanskrit grammar tradition

Declension

Masculine a-stem declension of प्रथमपुरुष
Nom. sg. प्रथमपुरुषः (prathamapuruṣaḥ)
Gen. sg. प्रथमपुरुषस्य (prathamapuruṣasya)
Singular Dual Plural
Nominative प्रथमपुरुषः (prathamapuruṣaḥ) प्रथमपुरुषौ (prathamapuruṣau) प्रथमपुरुषाः (prathamapuruṣāḥ)
Vocative प्रथमपुरुष (prathamapuruṣa) प्रथमपुरुषौ (prathamapuruṣau) प्रथमपुरुषाः (prathamapuruṣāḥ)
Accusative प्रथमपुरुषम् (prathamapuruṣam) प्रथमपुरुषौ (prathamapuruṣau) प्रथमपुरुषान् (prathamapuruṣān)
Instrumental प्रथमपुरुषेण (prathamapuruṣeṇa) प्रथमपुरुषाभ्याम् (prathamapuruṣābhyām) प्रथमपुरुषैः (prathamapuruṣaiḥ)
Dative प्रथमपुरुषाय (prathamapuruṣāya) प्रथमपुरुषाभ्याम् (prathamapuruṣābhyām) प्रथमपुरुषेभ्यः (prathamapuruṣebhyaḥ)
Ablative प्रथमपुरुषात् (prathamapuruṣāt) प्रथमपुरुषाभ्याम् (prathamapuruṣābhyām) प्रथमपुरुषेभ्यः (prathamapuruṣebhyaḥ)
Genitive प्रथमपुरुषस्य (prathamapuruṣasya) प्रथमपुरुषयोः (prathamapuruṣayoḥ) प्रथमपुरुषाणाम् (prathamapuruṣāṇām)
Locative प्रथमपुरुषे (prathamapuruṣe) प्रथमपुरुषयोः (prathamapuruṣayoḥ) प्रथमपुरुषेषु (prathamapuruṣeṣu)