Definify.com

Definition 2024


प्रथम

प्रथम

Hindi

Adjective

प्रथम (pratham)

  1. first, foremost
  2. preeminent

Usage notes

Only used in formal documents, such as books and papers.

Synonyms


Sanskrit

Etymology

  • From Proto-Indo-Iranian *pratʰamás. Compare Avestan [script needed] (fratəma-).
  • Written for *pra-tamá, which would be regular superlative of प्र (prá, forward, in front, forth).

Adjective

प्रथम (prathamá)

  1. foremost, first (in time or in a series or in rank)
  2. earliest, primary, original, prior, former
  3. often translatable adverbially in the beginning of a compound; see especially प्रथमम् (prathamam), प्रथमात् (prathamāt)

Declension

Masculine a-stem declension of प्रथम
Nom. sg. प्रथमः (prathamaḥ)
Gen. sg. प्रथमस्य (prathamasya)
Singular Dual Plural
Nominative प्रथमः (prathamaḥ) प्रथमौ (prathamau) प्रथमाः (prathamāḥ)
Vocative प्रथम (prathama) प्रथमौ (prathamau) प्रथमाः (prathamāḥ)
Accusative प्रथमम् (prathamam) प्रथमौ (prathamau) प्रथमान् (prathamān)
Instrumental प्रथमेन (prathamena) प्रथमाभ्याम् (prathamābhyām) प्रथमैः (prathamaiḥ)
Dative प्रथमाय (prathamāya) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Ablative प्रथमात् (prathamāt) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Genitive प्रथमस्य (prathamasya) प्रथमयोः (prathamayoḥ) प्रथमानाम् (prathamānām)
Locative प्रथमे (prathame) प्रथमयोः (prathamayoḥ) प्रथमेषु (prathameṣu)
Feminine ā-stem declension of प्रथम
Nom. sg. प्रथमा (prathamā)
Gen. sg. प्रथमायाः (prathamāyāḥ)
Singular Dual Plural
Nominative प्रथमा (prathamā) प्रथमे (prathame) प्रथमाः (prathamāḥ)
Vocative प्रथमे (prathame) प्रथमे (prathame) प्रथमाः (prathamāḥ)
Accusative प्रथमाम् (prathamām) प्रथमे (prathame) प्रथमाः (prathamāḥ)
Instrumental प्रथमया (prathamayā) प्रथमाभ्याम् (prathamābhyām) प्रथमाभिः (prathamābhiḥ)
Dative प्रथमायै (prathamāyai) प्रथमाभ्याम् (prathamābhyām) प्रथमाभ्यः (prathamābhyaḥ)
Ablative प्रथमायाः (prathamāyāḥ) प्रथमाभ्याम् (prathamābhyām) प्रथमाभ्यः (prathamābhyaḥ)
Genitive प्रथमायाः (prathamāyāḥ) प्रथमयोः (prathamayoḥ) प्रथमानाम् (prathamānām)
Locative प्रथमायाम् (prathamāyām) प्रथमयोः (prathamayoḥ) प्रथमासु (prathamāsu)
Neuter a-stem declension of प्रथम
Nom. sg. प्रथमम् (prathamam)
Gen. sg. प्रथमस्य (prathamasya)
Singular Dual Plural
Nominative प्रथमम् (prathamam) प्रथमे (prathame) प्रथमानि (prathamāni)
Vocative प्रथम (prathama) प्रथमे (prathame) प्रथमानि (prathamāni)
Accusative प्रथमम् (prathamam) प्रथमे (prathame) प्रथमानि (prathamāni)
Instrumental प्रथमेन (prathamena) प्रथमाभ्याम् (prathamābhyām) प्रथमैः (prathamaiḥ)
Dative प्रथमा (prathamā) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Ablative प्रथमात् (prathamāt) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Genitive प्रथमस्य (prathamasya) प्रथमयोः (prathamayoḥ) प्रथमानाम् (prathamānām)
Locative प्रथमे (prathame) प्रथमयोः (prathamayoḥ) प्रथमेषु (prathameṣu)

Noun

प्रथम (prathamá) m

  1. (grammar) (namely वर्ण (varṇa)) the first consonant of a वर्ग (varga), a surd unaspirate letter;
  2. (grammar) (namely पुरुष (puruṣa)) the first (in Western grammar terminology, the 3rd) person or its terminations
  3. (namely स्वर (svara)) the first tone
  4. (mathematics) the sum of the products divided by the difference between the squares of the cosine of the azimuth and the sine of the amplitude
  5. the first tithi of each lunar fortnight

Declension

Masculine a-stem declension of प्रथम
Nom. sg. प्रथमः (prathamaḥ)
Gen. sg. प्रथमस्य (prathamasya)
Singular Dual Plural
Nominative प्रथमः (prathamaḥ) प्रथमौ (prathamau) प्रथमाः (prathamāḥ)
Vocative प्रथम (prathama) प्रथमौ (prathamau) प्रथमाः (prathamāḥ)
Accusative प्रथमम् (prathamam) प्रथमौ (prathamau) प्रथमान् (prathamān)
Instrumental प्रथमेन (prathamena) प्रथमाभ्याम् (prathamābhyām) प्रथमैः (prathamaiḥ)
Dative प्रथमाय (prathamāya) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Ablative प्रथमात् (prathamāt) प्रथमाभ्याम् (prathamābhyām) प्रथमेभ्यः (prathamebhyaḥ)
Genitive प्रथमस्य (prathamasya) प्रथमयोः (prathamayoḥ) प्रथमानाम् (prathamānām)
Locative प्रथमे (prathame) प्रथमयोः (prathamayoḥ) प्रथमेषु (prathameṣu)