Definify.com

Definition 2024


प्रजा

प्रजा

Sanskrit

Noun

प्रजा (prajā) f

  1. subject of a king, rule

Declension

Feminine ā-stem declension of प्रजा
Nom. sg. प्रजा (prajā)
Gen. sg. प्रजायाः (prajāyāḥ)
Singular Dual Plural
Nominative प्रजा (prajā) प्रजे (praje) प्रजाः (prajāḥ)
Vocative प्रजे (praje) प्रजे (praje) प्रजाः (prajāḥ)
Accusative प्रजाम् (prajām) प्रजे (praje) प्रजाः (prajāḥ)
Instrumental प्रजया (prajayā) प्रजाभ्याम् (prajābhyām) प्रजाभिः (prajābhiḥ)
Dative प्रजायै (prajāyai) प्रजाभ्याम् (prajābhyām) प्रजाभ्यः (prajābhyaḥ)
Ablative प्रजायाः (prajāyāḥ) प्रजाभ्याम् (prajābhyām) प्रजाभ्यः (prajābhyaḥ)
Genitive प्रजायाः (prajāyāḥ) प्रजयोः (prajayoḥ) प्रजानाम् (prajānām)
Locative प्रजायाम् (prajāyām) प्रजयोः (prajayoḥ) प्रजासु (prajāsu)

Synonyms

Descendants