Definify.com

Definition 2024


पृथु

पृथु

See also: पथ, पोथा, and पोथी

Hindi

Adjective

पृथु (pŕthu)

  1. broad, wide

Synonyms


Sanskrit

Etymology

From Proto-Indo-European *pl̥th₂ús, from *pleth₂- (flat). Compare Avestan 𐬞𐬆𐬭𐬆𐬚𐬎 (pərəθu), Ancient Greek πλατύς (platús), Old Armenian յաղթ (yałtʿ).

Adjective

पृथु (pṛthú)

  1. broad, wide, expansive, extensive, spacious, large
  2. great, important
  3. ample, abundant
  4. copious, numerous , manifold
  5. prolix, detailed
  6. smart, clever, dexterous

Declension

Masculine u-stem declension of पृथु
Nom. sg. पृथुः (pṛthuḥ)
Gen. sg. पृथोः (pṛthoḥ)
Singular Dual Plural
Nominative पृथुः (pṛthuḥ) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Vocative पृथो (pṛtho) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Accusative पृथुम् (pṛthum) पृथू (pṛthū) पृथून् (pṛthūn)
Instrumental पृथुना (pṛthunā) पृथुभ्याम् (pṛthubhyām) पृथुभिः (pṛthubhiḥ)
Dative पृथवे (pṛthave) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Ablative पृथोः (pṛthoḥ) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Genitive पृथोः (pṛthoḥ) पृथ्वोः (pṛthvoḥ) पृथूनाम् (pṛthūnām)
Locative पृथौ (pṛthau) पृथ्वोः (pṛthvoḥ) पृथुषु (pṛthuṣu)
Feminine u-stem declension of पृथु
Nom. sg. पृथुः (pṛthuḥ)
Gen. sg. पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ)
Singular Dual Plural
Nominative पृथुः (pṛthuḥ) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Vocative पृथो (pṛtho) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Accusative पृथुम् (pṛthum) पृथू (pṛthū) पृथूः (pṛthūḥ)
Instrumental पृथ्वा (pṛthvā) पृथुभ्याम् (pṛthubhyām) पृथुभिः (pṛthubhiḥ)
Dative पृथ्वै / पृथवे (pṛthvai / pṛthave) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Ablative पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Genitive पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ) पृथ्वोः (pṛthvoḥ) पृथूनाम् (pṛthūnām)
Locative पृथ्वाम् / पृथौ (pṛthvām / pṛthau) पृथ्वोः (pṛthvoḥ) पृथुषु (pṛthuṣu)
Feminine ī-stem declension of पृथु
Nom. sg. प्र्थ्वी (prthvī)
Gen. sg. प्र्थ्व्याः (prthvyāḥ)
Singular Dual Plural
Nominative प्र्थ्वी (prthvī) प्र्थ्व्यौ (prthvyau) प्र्थ्व्यः (prthvyaḥ)
Vocative प्र्थ्वि (prthvi) प्र्थ्व्यौ (prthvyau) प्र्थ्व्यः (prthvyaḥ)
Accusative प्र्थ्वीम् (prthvīm) प्र्थ्व्यौ (prthvyau) प्र्थ्वीः (prthvīḥ)
Instrumental प्र्थ्व्या (prthvyā) प्र्थ्वीभ्याम् (prthvībhyām) प्र्थ्वीभिः (prthvībhiḥ)
Dative प्र्थ्व्यै (prthvyai) प्र्थ्वीभ्याम् (prthvībhyām) प्र्थ्वीभ्यः (prthvībhyaḥ)
Ablative प्र्थ्व्याः (prthvyāḥ) प्र्थ्वीभ्याम् (prthvībhyām) प्र्थ्वीभ्यः (prthvībhyaḥ)
Genitive प्र्थ्व्याः (prthvyāḥ) प्र्थ्व्योः (prthvyoḥ) प्र्थ्वीनाम् (prthvīnām)
Locative प्र्थ्व्याम् (prthvyām) प्र्थ्व्योः (prthvyoḥ) प्र्थ्वीषु (prthvīṣu)
Neuter u-stem declension of पृथु
Nom. sg. पृथु (pṛthu)
Gen. sg. पृथुनः (pṛthunaḥ)
Singular Dual Plural
Nominative पृथु (pṛthu) पृथुनी (pṛthunī) पृथूनि (pṛthūni)
Vocative पृथु (pṛthu) पृथुनी (pṛthunī) पृथूनि (pṛthūni)
Accusative पृथु (pṛthu) पृथुनी (pṛthunī) पृथूनि (pṛthūni)
Instrumental पृथुना (pṛthunā) पृथुभ्याम् (pṛthubhyām) पृथुभिः (pṛthubhiḥ)
Dative पृथुने (pṛthune) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Ablative पृथुनः (pṛthunaḥ) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Genitive पृथुनः (pṛthunaḥ) पृथुनोः (pṛthunoḥ) पृथूनाम् (pṛthūnām)
Locative पृथुनि (pṛthuni) पृथुनोः (pṛthunoḥ) पृथुषु (pṛthuṣu)

Noun

पृथु (pṛthú) m

  1. a particular measure of length
  2. fire
  3. name of Shiva
  4. name of one of the viśve devās
  5. name of a dānava
  6. name of a son of An-enas
  7. name of a vṛṣṇi and son of Citraka
  8. name of a son of Citra-ratha
  9. name of a descendant of ikṣvāku (son of an-araṇya and father of tri-śaṅku)
  10. name of a son of Para
  11. name of a son of Prastāra
  12. name of a son of Rucaka
  13. name of a son of one of the Manus
  14. name of one of the Saptarshis
  15. name of a son of vaṭe*śvara (father of viśākha-datta)
  16. name of a son of veṇa
  17. name of a monkey
  18. opium

Declension

Masculine u-stem declension of पृथु
Nom. sg. पृथुः (pṛthuḥ)
Gen. sg. पृथोः (pṛthoḥ)
Singular Dual Plural
Nominative पृथुः (pṛthuḥ) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Vocative पृथो (pṛtho) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Accusative पृथुम् (pṛthum) पृथू (pṛthū) पृथून् (pṛthūn)
Instrumental पृथुना (pṛthunā) पृथुभ्याम् (pṛthubhyām) पृथुभिः (pṛthubhiḥ)
Dative पृथवे (pṛthave) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Ablative पृथोः (pṛthoḥ) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Genitive पृथोः (pṛthoḥ) पृथ्वोः (pṛthvoḥ) पृथूनाम् (pṛthūnām)
Locative पृथौ (pṛthau) पृथ्वोः (pṛthvoḥ) पृथुषु (pṛthuṣu)

Noun

पृथु (pṛthu) f

  1. (botany) Nigella sativa var. sativa, syn. Nigella indica

Declension

Feminine u-stem declension of पृथु
Nom. sg. पृथुः (pṛthuḥ)
Gen. sg. पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ)
Singular Dual Plural
Nominative पृथुः (pṛthuḥ) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Vocative पृथो (pṛtho) पृथू (pṛthū) पृथवः (pṛthavaḥ)
Accusative पृथुम् (pṛthum) पृथू (pṛthū) पृथूः (pṛthūḥ)
Instrumental पृथ्वा (pṛthvā) पृथुभ्याम् (pṛthubhyām) पृथुभिः (pṛthubhiḥ)
Dative पृथ्वै / पृथवे (pṛthvai / pṛthave) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Ablative पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ) पृथुभ्याम् (pṛthubhyām) पृथुभ्यः (pṛthubhyaḥ)
Genitive पृथधेन्वाः / पृथोः (pṛthadhenvāḥ / pṛthoḥ) पृथ्वोः (pṛthvoḥ) पृथूनाम् (pṛthūnām)
Locative पृथ्वाम् / पृथौ (pṛthvām / pṛthau) पृथ्वोः (pṛthvoḥ) पृथुषु (pṛthuṣu)