Definify.com

Definition 2024


पार्वती

पार्वती

Sanskrit

Noun

पार्वती (pā́rvatī) f

  1. a mountain stream
  2. Boswellia thurifera
  3. Grislea tomentosa
  4. a kind of pepper
  5. a kind of fragrant earth
  6. a female cowherd or gopī

Declension

Feminine ī-stem declension of पार्वती
Nom. sg. पार्वती (pārvatī)
Gen. sg. पार्वत्याः (pārvatyāḥ)
Singular Dual Plural
Nominative पार्वती (pārvatī) पार्वत्यौ (pārvatyau) पार्वत्यः (pārvatyaḥ)
Vocative पार्वति (pārvati) पार्वत्यौ (pārvatyau) पार्वत्यः (pārvatyaḥ)
Accusative पार्वतीम् (pārvatīm) पार्वत्यौ (pārvatyau) पार्वतीः (pārvatīḥ)
Instrumental पार्वत्या (pārvatyā) पार्वतीभ्याम् (pārvatībhyām) पार्वतीभिः (pārvatībhiḥ)
Dative पार्वत्यै (pārvatyai) पार्वतीभ्याम् (pārvatībhyām) पार्वतीभ्यः (pārvatībhyaḥ)
Ablative पार्वत्याः (pārvatyāḥ) पार्वतीभ्याम् (pārvatībhyām) पार्वतीभ्यः (pārvatībhyaḥ)
Genitive पार्वत्याः (pārvatyāḥ) पार्वत्योः (pārvatyoḥ) पार्वतीनाम् (pārvatīnām)
Locative पार्वत्याम् (pārvatyām) पार्वत्योः (pārvatyoḥ) पार्वतीषु (pārvatīṣu)

Proper noun

पार्वती (Pārvatī) f

  1. Parvati
  2. name of द्रौपदी (draupadī)
  3. A female given name commonly used in India.
  4. name of a cave in mount मेरु (meru)