Definify.com

Definition 2024


पायु

पायु

Sanskrit

Noun

पायु (pāyú) m

  1. (anatomy) anus
Declension
Masculine u-stem declension of पायु
Nom. sg. पायुः (pāyuḥ)
Gen. sg. पायोः (pāyoḥ)
Singular Dual Plural
Nominative पायुः (pāyuḥ) पायू (pāyū) पायवः (pāyavaḥ)
Vocative पायो (pāyo) पायू (pāyū) पायवः (pāyavaḥ)
Accusative पायुम् (pāyum) पायू (pāyū) पायून् (pāyūn)
Instrumental पायुना (pāyunā) पायुभ्याम् (pāyubhyām) पायुभिः (pāyubhiḥ)
Dative पायवे (pāyave) पायुभ्याम् (pāyubhyām) पायुभ्यः (pāyubhyaḥ)
Ablative पायोः (pāyoḥ) पायुभ्याम् (pāyubhyām) पायुभ्यः (pāyubhyaḥ)
Genitive पायोः (pāyoḥ) पाय्वोः (pāyvoḥ) पायूनाम् (pāyūnām)
Locative पायौ (pāyau) पाय्वोः (pāyvoḥ) पायुषु (pāyuṣu)

Descendants

Etymology 2

From Proto-Indo-European *poh₂yu-, from *peh₂- (to protect) (whence also Sanskrit पाति (pā́ti)). Cognate with Ancient Greek πῶυ (pôu, flock of sheep).

Noun

पायु (pāyú) m

  1. guard, protector, (especially instrumental plural "with protecting powers or actions, helpfully")
  2. name of a man (RV. VI, 47, 24)
Declension
Masculine u-stem declension of पायु
Nom. sg. पायुः (pāyuḥ)
Gen. sg. पायोः (pāyoḥ)
Singular Dual Plural
Nominative पायुः (pāyuḥ) पायू (pāyū) पायवः (pāyavaḥ)
Vocative पायो (pāyo) पायू (pāyū) पायवः (pāyavaḥ)
Accusative पायुम् (pāyum) पायू (pāyū) पायून् (pāyūn)
Instrumental पायुना (pāyunā) पायुभ्याम् (pāyubhyām) पायुभिः (pāyubhiḥ)
Dative पायवे (pāyave) पायुभ्याम् (pāyubhyām) पायुभ्यः (pāyubhyaḥ)
Ablative पायोः (pāyoḥ) पायुभ्याम् (pāyubhyām) पायुभ्यः (pāyubhyaḥ)
Genitive पायोः (pāyoḥ) पाय्वोः (pāyvoḥ) पायूनाम् (pāyūnām)
Locative पायौ (pāyau) पाय्वोः (pāyvoḥ) पायुषु (pāyuṣu)