Definify.com

Definition 2024


पट

पट

See also: पेट

Sanskrit

Noun

पट (paṭa) m

  1. garment, piece of cloth

Declension

Masculine a-stem declension of पट
Nom. sg. पटः (paṭaḥ)
Gen. sg. पटस्य (paṭasya)
Singular Dual Plural
Nominative पटः (paṭaḥ) पटौ (paṭau) पटाः (paṭāḥ)
Vocative पट (paṭa) पटौ (paṭau) पटाः (paṭāḥ)
Accusative पटम् (paṭam) पटौ (paṭau) पटान् (paṭān)
Instrumental पटेन (paṭena) पटाभ्याम् (paṭābhyām) पटैः (paṭaiḥ)
Dative पटाय (paṭāya) पटाभ्याम् (paṭābhyām) पटेभ्यः (paṭebhyaḥ)
Ablative पटात् (paṭāt) पटाभ्याम् (paṭābhyām) पटेभ्यः (paṭebhyaḥ)
Genitive पटस्य (paṭasya) पटयोः (paṭayoḥ) पटानाम् (paṭānām)
Locative पटे (paṭe) पटयोः (paṭayoḥ) पटेषु (paṭeṣu)