Definify.com

Definition 2024


नासा

नासा

See also: निस् and नस

Sanskrit

Noun

नासा (nā́sā) f

  1. nose
  2. proboscis (compare गजनासा (gaja-nāsā))
  3. a piece of wood projecting like a nose over a door (= नासादारु (nā́sā-dāru))
  4. Gendarussa vulgaris

Declension

Feminine ā-stem declension of नासा
Nom. sg. नासा (nāsā)
Gen. sg. नासायाः (nāsāyāḥ)
Singular Dual Plural
Nominative नासा (nāsā) नासे (nāse) नासाः (nāsāḥ)
Vocative नासे (nāse) नासे (nāse) नासाः (nāsāḥ)
Accusative नासाम् (nāsām) नासे (nāse) नासाः (nāsāḥ)
Instrumental नासया (nāsayā) नासाभ्याम् (nāsābhyām) नासाभिः (nāsābhiḥ)
Dative नासायै (nāsāyai) नासाभ्याम् (nāsābhyām) नासाभ्यः (nāsābhyaḥ)
Ablative नासायाः (nāsāyāḥ) नासाभ्याम् (nāsābhyām) नासाभ्यः (nāsābhyaḥ)
Genitive नासायाः (nāsāyāḥ) नासयोः (nāsayoḥ) नासानाम् (nāsānām)
Locative नासायाम् (nāsāyām) नासयोः (nāsayoḥ) नासासु (nāsāsu)

Related terms

  • नस् (nás)
  • नासिका (nā́sikā)