Definify.com

Definition 2024


द्वेष

द्वेष

Sanskrit

Noun

द्वेष (dveṣa) m

  1. hatred, hate
  2. dislike
  3. repugnance
  4. enmity

Declension

Masculine a-stem declension of द्वेष
Nom. sg. द्वेषः (dveṣaḥ)
Gen. sg. द्वेषस्य (dveṣasya)
Singular Dual Plural
Nominative द्वेषः (dveṣaḥ) द्वेषौ (dveṣau) द्वेषाः (dveṣāḥ)
Vocative द्वेष (dveṣa) द्वेषौ (dveṣau) द्वेषाः (dveṣāḥ)
Accusative द्वेषम् (dveṣam) द्वेषौ (dveṣau) द्वेषान् (dveṣān)
Instrumental द्वेषेन (dveṣena) द्वेषाभ्याम् (dveṣābhyām) द्वेषैः (dveṣaiḥ)
Dative द्वेषाय (dveṣāya) द्वेषाभ्याम् (dveṣābhyām) द्वेषेभ्यः (dveṣebhyaḥ)
Ablative द्वेषात् (dveṣāt) द्वेषाभ्याम् (dveṣābhyām) द्वेषेभ्यः (dveṣebhyaḥ)
Genitive द्वेषस्य (dveṣasya) द्वेषयोः (dveṣayoḥ) द्वेषानाम् (dveṣānām)
Locative द्वेषे (dveṣe) द्वेषयोः (dveṣayoḥ) द्वेषेषु (dveṣeṣu)

Synonyms

References

  • Monier-Williams Sanskrit-English Dictionary, page 507