Definify.com

Definition 2024


दुःस्वप्न

दुःस्वप्न

Hindi

Noun

दुःस्वप्न (duḥsvsvapn) m

  1. nightmare

Declension

Declension of दुःस्वप्न
singular plural
direct दुःस्वप्न (duḥsvapna) दुःस्वप्न (duḥsvapna)
oblique दुःस्वप्न (duḥsvapna) दुःस्वप्नों (duḥsvapnõ)
vocative दुःस्वप्न (duḥsvapna) दुःस्वप्नो (duḥsvapno)

Sanskrit

Noun

दुःस्वप्न (duḥsvapna) m

  1. nightmare

Declension

Masculine a-stem declension of दुःस्वप्न
Nom. sg. दुःस्वप्नः (duḥsvapnaḥ)
Gen. sg. दुःस्वप्नस्य (duḥsvapnasya)
Singular Dual Plural
Nominative दुःस्वप्नः (duḥsvapnaḥ) दुःस्वप्नौ (duḥsvapnau) दुःस्वप्नाः (duḥsvapnāḥ)
Vocative दुःस्वप्न (duḥsvapna) दुःस्वप्नौ (duḥsvapnau) दुःस्वप्नाः (duḥsvapnāḥ)
Accusative दुःस्वप्नम् (duḥsvapnam) दुःस्वप्नौ (duḥsvapnau) दुःस्वप्नान् (duḥsvapnān)
Instrumental दुःस्वप्नेण (duḥsvapneṇa) दुःस्वप्नाभ्याम् (duḥsvapnābhyām) दुःस्वप्नैः (duḥsvapnaiḥ)
Dative दुःस्वप्नाय (duḥsvapnāya) दुःस्वप्नाभ्याम् (duḥsvapnābhyām) दुःस्वप्नेभ्यः (duḥsvapnebhyaḥ)
Ablative दुःस्वप्नात् (duḥsvapnāt) दुःस्वप्नाभ्याम् (duḥsvapnābhyām) दुःस्वप्नेभ्यः (duḥsvapnebhyaḥ)
Genitive दुःस्वप्नस्य (duḥsvapnasya) दुःस्वप्नयोः (duḥsvapnayoḥ) दुःस्वप्नाणाम् (duḥsvapnāṇām)
Locative दुःस्वप्ने (duḥsvapne) दुःस्वप्नयोः (duḥsvapnayoḥ) दुःस्वप्नेषु (duḥsvapneṣu)