Definify.com

Definition 2024


दक्षिण

दक्षिण

Hindi

Adjective

दक्षिण (dakṣiṇa) (Urdu spelling دکشن)

  1. right
  2. southern

Noun

दक्षिण (dakṣiṇa) m (Urdu spelling دکشن)

  1. right (side)
  2. south

Nepali

Noun

दक्षिण (dakṣiṇ), pronounced दच्छिन् (dacchin) or दक्खिन् (dakkhin) or दक्छिँड़् (dakchĩṛ)

  1. south

Sanskrit

Etymology

From Proto-Indo-European *deḱs-. Cognates include Ancient Greek δεξιός (dexiós), Latin dexter.

Adjective

दक्षिण (dákṣiṇa)

  1. right
  2. southern

Declension

Masculine a-stem declension of दक्षिण
Nom. sg. दक्षिणः (dakṣiṇaḥ)
Gen. sg. दक्षिणस्य (dakṣiṇasya)
Singular Dual Plural
Nominative दक्षिणः (dakṣiṇaḥ) दक्षिणौ (dakṣiṇau) दक्षिणाः (dakṣiṇāḥ)
Vocative दक्षिण (dakṣiṇa) दक्षिणौ (dakṣiṇau) दक्षिणाः (dakṣiṇāḥ)
Accusative दक्षिणम् (dakṣiṇam) दक्षिणौ (dakṣiṇau) दक्षिणान् (dakṣiṇān)
Instrumental दक्षिणेन (dakṣiṇena) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणैः (dakṣiṇaiḥ)
Dative दक्षिणाय (dakṣiṇāya) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Ablative दक्षिणात् (dakṣiṇāt) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Genitive दक्षिणस्य (dakṣiṇasya) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणानाम् (dakṣiṇānām)
Locative दक्षिणे (dakṣiṇe) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणेषु (dakṣiṇeṣu)
Feminine ā-stem declension of दक्षिण
Nom. sg. दक्षिणा (dakṣiṇā)
Gen. sg. दक्षिणायाः (dakṣiṇāyāḥ)
Singular Dual Plural
Nominative दक्षिणा (dakṣiṇā) दक्षिणे (dakṣiṇe) दक्षिणाः (dakṣiṇāḥ)
Vocative दक्षिणे (dakṣiṇe) दक्षिणे (dakṣiṇe) दक्षिणाः (dakṣiṇāḥ)
Accusative दक्षिणाम् (dakṣiṇām) दक्षिणे (dakṣiṇe) दक्षिणाः (dakṣiṇāḥ)
Instrumental दक्षिणया (dakṣiṇayā) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणाभिः (dakṣiṇābhiḥ)
Dative दक्षिणायै (dakṣiṇāyai) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणाभ्यः (dakṣiṇābhyaḥ)
Ablative दक्षिणायाः (dakṣiṇāyāḥ) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणाभ्यः (dakṣiṇābhyaḥ)
Genitive दक्षिणायाः (dakṣiṇāyāḥ) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणानाम् (dakṣiṇānām)
Locative दक्षिणायाम् (dakṣiṇāyām) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणासु (dakṣiṇāsu)
Neuter a-stem declension of दक्षिण
Nom. sg. दक्षिणम् (dakṣiṇam)
Gen. sg. दक्षिणस्य (dakṣiṇasya)
Singular Dual Plural
Nominative दक्षिणम् (dakṣiṇam) दक्षिणे (dakṣiṇe) दक्षिणानि (dakṣiṇāni)
Vocative दक्षिण (dakṣiṇa) दक्षिणे (dakṣiṇe) दक्षिणानि (dakṣiṇāni)
Accusative दक्षिणम् (dakṣiṇam) दक्षिणे (dakṣiṇe) दक्षिणानि (dakṣiṇāni)
Instrumental दक्षिणेन (dakṣiṇena) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणैः (dakṣiṇaiḥ)
Dative दक्षिणा (dakṣiṇā) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Ablative दक्षिणात् (dakṣiṇāt) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Genitive दक्षिणस्य (dakṣiṇasya) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणानाम् (dakṣiṇānām)
Locative दक्षिणे (dakṣiṇe) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणेषु (dakṣiṇeṣu)

Descendants

Noun

दक्षिण (dakṣiṇa) m

  1. right (side)
  2. south

Declension

Masculine a-stem declension of दक्षिण
Nom. sg. दक्षिणः (dakṣiṇaḥ)
Gen. sg. दक्षिणस्य (dakṣiṇasya)
Singular Dual Plural
Nominative दक्षिणः (dakṣiṇaḥ) दक्षिणौ (dakṣiṇau) दक्षिणाः (dakṣiṇāḥ)
Vocative दक्षिण (dakṣiṇa) दक्षिणौ (dakṣiṇau) दक्षिणाः (dakṣiṇāḥ)
Accusative दक्षिणम् (dakṣiṇam) दक्षिणौ (dakṣiṇau) दक्षिणान् (dakṣiṇān)
Instrumental दक्षिणेन (dakṣiṇena) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणैः (dakṣiṇaiḥ)
Dative दक्षिणाय (dakṣiṇāya) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Ablative दक्षिणात् (dakṣiṇāt) दक्षिणाभ्याम् (dakṣiṇābhyām) दक्षिणेभ्यः (dakṣiṇebhyaḥ)
Genitive दक्षिणस्य (dakṣiṇasya) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणानाम् (dakṣiṇānām)
Locative दक्षिणे (dakṣiṇe) दक्षिणयोः (dakṣiṇayoḥ) दक्षिणेषु (dakṣiṇeṣu)