Definify.com

Definition 2024


तृष्णा

तृष्णा

Sanskrit

Noun

तृष्णा (tṛṣṇā) f

  1. thirst (AV., ŚBr., etc.)
  2. desire (R., Ragh., BhP., etc.)
  3. desire personified as a goddess

Declension

Feminine ā-stem declension of तृष्णा
Nom. sg. तृष्णा (tṛṣṇā)
Gen. sg. तृष्णायाः (tṛṣṇāyāḥ)
Singular Dual Plural
Nominative तृष्णा (tṛṣṇā) तृष्णे (tṛṣṇe) तृष्णाः (tṛṣṇāḥ)
Vocative तृष्णे (tṛṣṇe) तृष्णे (tṛṣṇe) तृष्णाः (tṛṣṇāḥ)
Accusative तृष्णाम् (tṛṣṇām) तृष्णे (tṛṣṇe) तृष्णाः (tṛṣṇāḥ)
Instrumental तृष्णया (tṛṣṇayā) तृष्णाभ्याम् (tṛṣṇābhyām) तृष्णाभिः (tṛṣṇābhiḥ)
Dative तृष्णायै (tṛṣṇāyai) तृष्णाभ्याम् (tṛṣṇābhyām) तृष्णाभ्यः (tṛṣṇābhyaḥ)
Ablative तृष्णायाः (tṛṣṇāyāḥ) तृष्णाभ्याम् (tṛṣṇābhyām) तृष्णाभ्यः (tṛṣṇābhyaḥ)
Genitive तृष्णायाः (tṛṣṇāyāḥ) तृष्णयोः (tṛṣṇayoḥ) तृष्णानाम् (tṛṣṇānām)
Locative तृष्णायाम् (tṛṣṇāyām) तृष्णयोः (tṛṣṇayoḥ) तृष्णासु (tṛṣṇāsu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0454