Definify.com

Definition 2024


तर्कु

तर्कु

Sanskrit

Noun

तर्कु (tarku) n, m

  1. spindle

Declension

Masculine u-stem declension of तर्कु
Nom. sg. तर्कुः (tarkuḥ)
Gen. sg. तर्कोः (tarkoḥ)
Singular Dual Plural
Nominative तर्कुः (tarkuḥ) तर्कू (tarkū) तर्कवः (tarkavaḥ)
Vocative तर्को (tarko) तर्कू (tarkū) तर्कवः (tarkavaḥ)
Accusative तर्कुम् (tarkum) तर्कू (tarkū) तर्कून् (tarkūn)
Instrumental तर्कुणा (tarkuṇā) तर्कुभ्याम् (tarkubhyām) तर्कुभिः (tarkubhiḥ)
Dative तर्कवे (tarkave) तर्कुभ्याम् (tarkubhyām) तर्कुभ्यः (tarkubhyaḥ)
Ablative तर्कोः (tarkoḥ) तर्कुभ्याम् (tarkubhyām) तर्कुभ्यः (tarkubhyaḥ)
Genitive तर्कोः (tarkoḥ) तर्क्वोः (tarkvoḥ) तर्कूणाम् (tarkūṇām)
Locative तर्कौ (tarkau) तर्क्वोः (tarkvoḥ) तर्कुषु (tarkuṣu)
Neuter u-stem declension of तर्कु
Nom. sg. तर्कु (tarku)
Gen. sg. तर्कुणः (tarkuṇaḥ)
Singular Dual Plural
Nominative तर्कु (tarku) तर्कुणी (tarkuṇī) तर्कूणि (tarkūṇi)
Vocative तर्कु (tarku) तर्कुणी (tarkuṇī) तर्कूणि (tarkūṇi)
Accusative तर्कु (tarku) तर्कुणी (tarkuṇī) तर्कूणि (tarkūṇi)
Instrumental तर्कुणा (tarkuṇā) तर्कुभ्याम् (tarkubhyām) तर्कुभिः (tarkubhiḥ)
Dative तर्कुणे (tarkuṇe) तर्कुभ्याम् (tarkubhyām) तर्कुभ्यः (tarkubhyaḥ)
Ablative तर्कुणः (tarkuṇaḥ) तर्कुभ्याम् (tarkubhyām) तर्कुभ्यः (tarkubhyaḥ)
Genitive तर्कुणः (tarkuṇaḥ) तर्कुणोः (tarkuṇoḥ) तर्कूणाम् (tarkūṇām)
Locative तर्कुणि (tarkuṇi) तर्कुणोः (tarkuṇoḥ) तर्कुषु (tarkuṣu)