Definify.com

Definition 2024


तरु

तरु

Pali

Alternative forms

Noun

तरु m

  1. Devanagari script form of taru

Declension


Sanskrit

Adjective

तरु (táru)

  1. quick
  2. (as a substantive) speediness

Declension

Masculine u-stem declension of तरु
Nom. sg. तरुः (taruḥ)
Gen. sg. तरोः (taroḥ)
Singular Dual Plural
Nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
Vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Accusative तरुम् (tarum) तरू (tarū) तरून् (tarūn)
Instrumental तरुना (tarunā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तरवे (tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरोः (taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरोः (taroḥ) तर्वोः (tarvoḥ) तरूनाम् (tarūnām)
Locative तरौ (tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)
Feminine u-stem declension of तरु
Nom. sg. तरुः (taruḥ)
Gen. sg. तरधेन्वाः / तरोः (taradhenvāḥ / taroḥ)
Singular Dual Plural
Nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
Vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Accusative तरुम् (tarum) तरू (tarū) तरूः (tarūḥ)
Instrumental तर्वा (tarvā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तर्वै / तरवे (tarvai / tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरधेन्वाः / तरोः (taradhenvāḥ / taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरधेन्वाः / तरोः (taradhenvāḥ / taroḥ) तर्वोः (tarvoḥ) तरूनाम् (tarūnām)
Locative तर्वाम् / तरौ (tarvām / tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)
Neuter u-stem declension of तरु
Nom. sg. तरु (taru)
Gen. sg. तरुनः (tarunaḥ)
Singular Dual Plural
Nominative तरु (taru) तरुनी (tarunī) तरूनि (tarūni)
Vocative तरु (taru) तरुनी (tarunī) तरूनि (tarūni)
Accusative तरु (taru) तरुनी (tarunī) तरूनि (tarūni)
Instrumental तरुना (tarunā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तरुने (tarune) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरुनः (tarunaḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरुनः (tarunaḥ) तरुनोः (tarunoḥ) तरूनाम् (tarūnām)
Locative तरुनि (taruni) तरुनोः (tarunoḥ) तरुषु (taruṣu)

Noun

तरु (taru) m

  1. tree

Declension

Masculine u-stem declension of तरु
Nom. sg. तरुः (taruḥ)
Gen. sg. तरोः (taroḥ)
Singular Dual Plural
Nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
Vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Accusative तरुम् (tarum) तरू (tarū) तरून् (tarūn)
Instrumental तरुणा (taruṇā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तरवे (tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरोः (taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरोः (taroḥ) तर्वोः (tarvoḥ) तरूणाम् (tarūṇām)
Locative तरौ (tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)

Descendants