Definify.com

Definition 2024


तडाग

तडाग

Sanskrit

Noun

तडाग (taḍāga) m

  1. pond

Declension

Masculine a-stem declension of तडाग
Nom. sg. तडागः (taḍāgaḥ)
Gen. sg. तडागस्य (taḍāgasya)
Singular Dual Plural
Nominative तडागः (taḍāgaḥ) तडागौ (taḍāgau) तडागाः (taḍāgāḥ)
Vocative तडाग (taḍāga) तडागौ (taḍāgau) तडागाः (taḍāgāḥ)
Accusative तडागम् (taḍāgam) तडागौ (taḍāgau) तडागान् (taḍāgān)
Instrumental तडागेन (taḍāgena) तडागाभ्याम् (taḍāgābhyām) तडागैः (taḍāgaiḥ)
Dative तडागाय (taḍāgāya) तडागाभ्याम् (taḍāgābhyām) तडागेभ्यः (taḍāgebhyaḥ)
Ablative तडागात् (taḍāgāt) तडागाभ्याम् (taḍāgābhyām) तडागेभ्यः (taḍāgebhyaḥ)
Genitive तडागस्य (taḍāgasya) तडागयोः (taḍāgayoḥ) तडागानाम् (taḍāgānām)
Locative तडागे (taḍāge) तडागयोः (taḍāgayoḥ) तडागेषु (taḍāgeṣu)