Definify.com

Definition 2024


जाया

जाया

See also: ज्यौ, ज्या, and जय

Sanskrit

Noun

जाया (jāyā́) f

  1. a wife
  2. (astronomy) the 7th lunar mansion

Declension

Feminine ā-stem declension of जाया
Nom. sg. जाया (jāyā)
Gen. sg. जायायाः (jāyāyāḥ)
Singular Dual Plural
Nominative जाया (jāyā) जाये (jāye) जायाः (jāyāḥ)
Vocative जाये (jāye) जाये (jāye) जायाः (jāyāḥ)
Accusative जायाम् (jāyām) जाये (jāye) जायाः (jāyāḥ)
Instrumental जायया (jāyayā) जायाभ्याम् (jāyābhyām) जायाभिः (jāyābhiḥ)
Dative जायायै (jāyāyai) जायाभ्याम् (jāyābhyām) जायाभ्यः (jāyābhyaḥ)
Ablative जायायाः (jāyāyāḥ) जायाभ्याम् (jāyābhyām) जायाभ्यः (jāyābhyaḥ)
Genitive जायायाः (jāyāyāḥ) जाययोः (jāyayoḥ) जायानाम् (jāyānām)
Locative जायायाम् (jāyāyām) जाययोः (jāyayoḥ) जायासु (jāyāsu)