Definify.com

Definition 2024


जङ्गल

जङ्गल

See also: जाङ्गल

Hindi

Noun

जङ्गल (jaṅgal) m

  1. Alternative spelling of जंगल (jaṅgal)

Nepali

Noun

जङ्गल (jaṅgal)

  1. jungle

Sanskrit

Adjective

जङ्गल (jaṅgala)

  1. arid, sterile, desert

Declension

Masculine a-stem declension of जङ्गल
Nom. sg. जङ्गलः (jaṅgalaḥ)
Gen. sg. जङ्गलस्य (jaṅgalasya)
Singular Dual Plural
Nominative जङ्गलः (jaṅgalaḥ) जङ्गलौ (jaṅgalau) जङ्गलाः (jaṅgalāḥ)
Vocative जङ्गल (jaṅgala) जङ्गलौ (jaṅgalau) जङ्गलाः (jaṅgalāḥ)
Accusative जङ्गलम् (jaṅgalam) जङ्गलौ (jaṅgalau) जङ्गलान् (jaṅgalān)
Instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
Dative जङ्गलाय (jaṅgalāya) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
Locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)
Feminine ā-stem declension of जङ्गल
Nom. sg. जङ्गला (jaṅgalā)
Gen. sg. जङ्गलायाः (jaṅgalāyāḥ)
Singular Dual Plural
Nominative जङ्गला (jaṅgalā) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
Vocative जङ्गले (jaṅgale) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
Accusative जङ्गलाम् (jaṅgalām) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
Instrumental जङ्गलया (jaṅgalayā) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभिः (jaṅgalābhiḥ)
Dative जङ्गलायै (jaṅgalāyai) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभ्यः (jaṅgalābhyaḥ)
Ablative जङ्गलायाः (jaṅgalāyāḥ) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभ्यः (jaṅgalābhyaḥ)
Genitive जङ्गलायाः (jaṅgalāyāḥ) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
Locative जङ्गलायाम् (jaṅgalāyām) जङ्गलयोः (jaṅgalayoḥ) जङ्गलासु (jaṅgalāsu)
Neuter a-stem declension of जङ्गल
Nom. sg. जङ्गलम् (jaṅgalam)
Gen. sg. जङ्गलस्य (jaṅgalasya)
Singular Dual Plural
Nominative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Vocative जङ्गल (jaṅgala) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Accusative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
Dative जङ्गला (jaṅgalā) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
Locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)

Noun

जङ्गल (jaṅgala) m

  1. any arid or sterile region, desert (= जङ्गलपथ (jaṅgala-patha))
  2. meat

Declension

Masculine a-stem declension of जङ्गल
Nom. sg. जङ्गलः (jaṅgalaḥ)
Gen. sg. जङ्गलस्य (jaṅgalasya)
Singular Dual Plural
Nominative जङ्गलः (jaṅgalaḥ) जङ्गलौ (jaṅgalau) जङ्गलाः (jaṅgalāḥ)
Vocative जङ्गल (jaṅgala) जङ्गलौ (jaṅgalau) जङ्गलाः (jaṅgalāḥ)
Accusative जङ्गलम् (jaṅgalam) जङ्गलौ (jaṅgalau) जङ्गलान् (jaṅgalān)
Instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
Dative जङ्गलाय (jaṅgalāya) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
Locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)

Noun

जङ्गल (jaṅgala) n

  1. any arid or sterile region, desert (= जङ्गलपथ (jaṅgala-patha))
  2. an area sparingly grown with trees and plants, a wild or savage area (see जाङ्गल (jāṅgal))
  3. uncultivated, inhospitable area more or less covered by vegetation
  4. meat
  5. venom (= जङ्गुल (jaṅgula))

Declension

Neuter a-stem declension of जङ्गल
Nom. sg. जङ्गलम् (jaṅgalam)
Gen. sg. जङ्गलस्य (jaṅgalasya)
Singular Dual Plural
Nominative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Vocative जङ्गल (jaṅgala) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Accusative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
Instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
Dative जङ्गला (jaṅgalā) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
Genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
Locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)

Descendants

Related terms

  • दीर्घजङ्गल (dīrghá-jaṅgala)
  • जाङ्गल (jāṅgala)