Definify.com

Definition 2024


ग्ना

ग्ना

Sanskrit

Noun

ग्ना (gnā) f

  1. wife
  2. divine female, a kind of goddess
  3. speech, voice

Declension

Feminine ā-stem declension of ग्ना
Nom. sg. ग्ना (gnā)
Gen. sg. ग्नायाः (gnāyāḥ)
Singular Dual Plural
Nominative ग्ना (gnā) ग्ने (gne) ग्नाः (gnāḥ)
Vocative ग्ने (gne) ग्ने (gne) ग्नाः (gnāḥ)
Accusative ग्नाम् (gnām) ग्ने (gne) ग्नाः (gnāḥ)
Instrumental ग्नया (gnayā) ग्नाभ्याम् (gnābhyām) ग्नाभिः (gnābhiḥ)
Dative ग्नायै (gnāyai) ग्नाभ्याम् (gnābhyām) ग्नाभ्यः (gnābhyaḥ)
Ablative ग्नायाः (gnāyāḥ) ग्नाभ्याम् (gnābhyām) ग्नाभ्यः (gnābhyaḥ)
Genitive ग्नायाः (gnāyāḥ) ग्नयोः (gnayoḥ) ग्नानाम् (gnānām)
Locative ग्नायाम् (gnāyām) ग्नयोः (gnayoḥ) ग्नासु (gnāsu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 370