Definify.com

Definition 2024


गर्भ

गर्भ

See also: ग्रभ्

Hindi

Noun

गर्भ (garbh) m (Urdu spelling گربھ)

  1. womb

Sanskrit

Etymology

From Proto-Indo-European *gʷelbʰ-. Compare Ancient Greek δελφύς (delphús, womb).

Noun

गर्भ (garbha) m

  1. foetus, embryo
  2. conception
  3. womb
  4. child
  5. offspring, descent

Declension

Masculine a-stem declension of गर्भ
Nom. sg. गर्भः (garbhaḥ)
Gen. sg. गर्भस्य (garbhasya)
Singular Dual Plural
Nominative गर्भः (garbhaḥ) गर्भौ (garbhau) गर्भाः (garbhāḥ)
Vocative गर्भ (garbha) गर्भौ (garbhau) गर्भाः (garbhāḥ)
Accusative गर्भम् (garbham) गर्भौ (garbhau) गर्भान् (garbhān)
Instrumental गर्भेन (garbhena) गर्भाभ्याम् (garbhābhyām) गर्भैः (garbhaiḥ)
Dative गर्भाय (garbhāya) गर्भाभ्याम् (garbhābhyām) गर्भेभ्यः (garbhebhyaḥ)
Ablative गर्भात् (garbhāt) गर्भाभ्याम् (garbhābhyām) गर्भेभ्यः (garbhebhyaḥ)
Genitive गर्भस्य (garbhasya) गर्भयोः (garbhayoḥ) गर्भानाम् (garbhānām)
Locative गर्भे (garbhe) गर्भयोः (garbhayoḥ) गर्भेषु (garbheṣu)