Definify.com

Definition 2024


गङ्गा

गङ्गा

Sanskrit

Proper noun

गङ्गा (gáṅgā) f

  1. the river Ganges
  2. Ganges river personified as the goddess, Ganga
    • RV 10.75.5
      इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या |
      असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया ||
      imaṃ me ghaṅghe yamune sarasvati śutudri stemaṃ sacatā paruṣṇyā |
      asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyāsuṣomayā ||
      Favour ye this my laud, O Gaṅgā, Yamunā, O Sutudri, Paruṣṇī and Sarasvatī:
      With Asikni, Vitasta, O Marudvrdha, O Ārjīkīya with Susoma hear my call.

Declension

Feminine ā-stem declension of गङ्गा
Nom. sg. गङ्गा (gaṅgā)
Gen. sg. गङ्गायाः (gaṅgāyāḥ)
Singular Dual Plural
Nominative गङ्गा (gaṅgā) गङ्गे (gaṅge) गङ्गाः (gaṅgāḥ)
Vocative गङ्गे (gaṅge) गङ्गे (gaṅge) गङ्गाः (gaṅgāḥ)
Accusative गङ्गाम् (gaṅgām) गङ्गे (gaṅge) गङ्गाः (gaṅgāḥ)
Instrumental गङ्गया (gaṅgayā) गङ्गाभ्याम् (gaṅgābhyām) गङ्गाभिः (gaṅgābhiḥ)
Dative गङ्गायै (gaṅgāyai) गङ्गाभ्याम् (gaṅgābhyām) गङ्गाभ्यः (gaṅgābhyaḥ)
Ablative गङ्गायाः (gaṅgāyāḥ) गङ्गाभ्याम् (gaṅgābhyām) गङ्गाभ्यः (gaṅgābhyaḥ)
Genitive गङ्गायाः (gaṅgāyāḥ) गङ्गयोः (gaṅgayoḥ) गङ्गानाम् (gaṅgānām)
Locative गङ्गायाम् (gaṅgāyām) गङ्गयोः (gaṅgayoḥ) गङ्गासु (gaṅgāsu)