Definify.com

Definition 2024


क्षत्रिय

क्षत्रिय

Hindi

Noun

क्षत्रिय (kṣatriya) m, feminine क्षत्रियण (kṣatriyaņ)

  1. kshatriya (5)3 second-highest of the four castes or varnas in traditional Indian society: the warrior or military caste)
  2. a kshatriya

Sanskrit

Etymology

Derived from क्षत्र (kṣatra, rule, dominion, authority). Cognate with Old Persian 𐎧𐏁𐎠𐎹𐎰𐎡𐎹 (xšāyaθiya, emperor), from which is derived Modern Persian شاه (šâh).

Adjective

क्षत्रिय (kṣatriya)

  1. being a member of the Kshatriya caste
  2. governing, endowed with sovereignty

Declension

Masculine a-stem declension of क्षत्रिय
Nom. sg. क्षत्रियः (kṣatriyaḥ)
Gen. sg. क्षत्रियस्य (kṣatriyasya)
Singular Dual Plural
Nominative क्षत्रियः (kṣatriyaḥ) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Vocative क्षत्रिय (kṣatriya) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Accusative क्षत्रियम् (kṣatriyam) क्षत्रियौ (kṣatriyau) क्षत्रियान् (kṣatriyān)
Instrumental क्षत्रियेण (kṣatriyeṇa) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियैः (kṣatriyaiḥ)
Dative क्षत्रियाय (kṣatriyāya) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Ablative क्षत्रियात् (kṣatriyāt) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Genitive क्षत्रियस्य (kṣatriyasya) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रिये (kṣatriye) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियेषु (kṣatriyeṣu)
Feminine ā-stem declension of क्षत्रिय
Nom. sg. क्षत्रिया (kṣatriyā)
Gen. sg. क्षत्रियायाः (kṣatriyāyāḥ)
Singular Dual Plural
Nominative क्षत्रिया (kṣatriyā) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Vocative क्षत्रिये (kṣatriye) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Accusative क्षत्रियाम् (kṣatriyām) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Instrumental क्षत्रियया (kṣatriyayā) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभिः (kṣatriyābhiḥ)
Dative क्षत्रियायै (kṣatriyāyai) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभ्यः (kṣatriyābhyaḥ)
Ablative क्षत्रियायाः (kṣatriyāyāḥ) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभ्यः (kṣatriyābhyaḥ)
Genitive क्षत्रियायाः (kṣatriyāyāḥ) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रियायाम् (kṣatriyāyām) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियासु (kṣatriyāsu)
Neuter a-stem declension of क्षत्रिय
Nom. sg. क्षत्रियम् (kṣatriyam)
Gen. sg. क्षत्रियस्य (kṣatriyasya)
Singular Dual Plural
Nominative क्षत्रियम् (kṣatriyam) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Vocative क्षत्रिय (kṣatriya) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Accusative क्षत्रियम् (kṣatriyam) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Instrumental क्षत्रियेण (kṣatriyeṇa) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियैः (kṣatriyaiḥ)
Dative क्षत्रिया (kṣatriyā) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Ablative क्षत्रियात् (kṣatriyāt) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Genitive क्षत्रियस्य (kṣatriyasya) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रिये (kṣatriye) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियेषु (kṣatriyeṣu)

Noun

क्षत्रिय (kṣatriya) m

  1. Kshatriya, the second highest of the four castes in traditional Indian society, consisting of kings, soldiers etc.
  2. a member of this caste
  3. red horse

Declension

Masculine a-stem declension of क्षत्रिय
Nom. sg. क्षत्रियः (kṣatriyaḥ)
Gen. sg. क्षत्रियस्य (kṣatriyasya)
Singular Dual Plural
Nominative क्षत्रियः (kṣatriyaḥ) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Vocative क्षत्रिय (kṣatriya) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Accusative क्षत्रियम् (kṣatriyam) क्षत्रियौ (kṣatriyau) क्षत्रियान् (kṣatriyān)
Instrumental क्षत्रियेण (kṣatriyeṇa) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियैः (kṣatriyaiḥ)
Dative क्षत्रियाय (kṣatriyāya) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Ablative क्षत्रियात् (kṣatriyāt) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Genitive क्षत्रियस्य (kṣatriyasya) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रिये (kṣatriye) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियेषु (kṣatriyeṣu)