Definify.com

Definition 2024


कृत्ति

कृत्ति

Sanskrit

Noun

कृत्ति (kṛtti) f

  1. skin
  2. hide

Declension

Feminine i-stem declension of कृत्ति
Nom. sg. कृत्तिः (kṛttiḥ)
Gen. sg. कृत्त्याः / कृत्तेः (kṛttyāḥ / kṛtteḥ)
Singular Dual Plural
Nominative कृत्तिः (kṛttiḥ) कृत्ती (kṛttī) कृत्तयः (kṛttayaḥ)
Vocative कृत्ते (kṛtte) कृत्ती (kṛttī) कृत्तयः (kṛttayaḥ)
Accusative कृत्तिम् (kṛttim) कृत्ती (kṛttī) कृत्तीः (kṛttīḥ)
Instrumental कृत्त्या (kṛttyā) कृत्तिभ्याम् (kṛttibhyām) कृत्तिभिः (kṛttibhiḥ)
Dative कृत्त्यै / कृत्तये (kṛttyai / kṛttaye) कृत्तिभ्याम् (kṛttibhyām) कृत्तिभ्यः (kṛttibhyaḥ)
Ablative कृत्त्याः / कृत्तेः (kṛttyāḥ / kṛtteḥ) कृत्तिभ्याम् (kṛttibhyām) कृत्तिभ्यः (kṛttibhyaḥ)
Genitive कृत्त्याः / कृत्तेः (kṛttyāḥ / kṛtteḥ) कृत्त्योः (kṛttyoḥ) कृत्तीनाम् (kṛttīnām)
Locative कृत्त्याम् / कृत्तौ (kṛttyām / kṛttau) कृत्त्योः (kṛttyoḥ) कृत्तिषु (kṛttiṣu)