Definify.com

Definition 2024


कपि

कपि

Sanskrit

Adjective

कपि (kapi)

  1. brown

Declension

Masculine i-stem declension of कपि
Nom. sg. कपिः (kapiḥ)
Gen. sg. कपेः (kapeḥ)
Singular Dual Plural
Nominative कपिः (kapiḥ) कपी (kapī) कपयः (kapayaḥ)
Vocative कपे (kape) कपी (kapī) कपयः (kapayaḥ)
Accusative कपिम् (kapim) कपी (kapī) कपीन् (kapīn)
Instrumental कपिना (kapinā) कपिभ्याम् (kapibhyām) कपिभिः (kapibhiḥ)
Dative कपये (kapaye) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Ablative कपेः (kapeḥ) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Genitive कपेः (kapeḥ) कप्योः (kapyoḥ) कपीनाम् (kapīnām)
Locative कपौ (kapau) कप्योः (kapyoḥ) कपिषु (kapiṣu)
Feminine ī-stem declension of कपि
Nom. sg. कपी (kapī)
Gen. sg. कप्याः (kapyāḥ)
Singular Dual Plural
Nominative कपी (kapī) कप्यौ (kapyau) कप्यः (kapyaḥ)
Vocative कपि (kapi) कप्यौ (kapyau) कप्यः (kapyaḥ)
Accusative कपीम् (kapīm) कप्यौ (kapyau) कपीः (kapīḥ)
Instrumental कप्या (kapyā) कपीभ्याम् (kapībhyām) कपीभिः (kapībhiḥ)
Dative कप्यै (kapyai) कपीभ्याम् (kapībhyām) कपीभ्यः (kapībhyaḥ)
Ablative कप्याः (kapyāḥ) कपीभ्याम् (kapībhyām) कपीभ्यः (kapībhyaḥ)
Genitive कप्याः (kapyāḥ) कप्योः (kapyoḥ) कपीनाम् (kapīnām)
Locative कप्याम् (kapyām) कप्योः (kapyoḥ) कपीषु (kapīṣu)
Neuter i-stem declension of कपि
Nom. sg. कपि (kapi)
Gen. sg. कपिनः (kapinaḥ)
Singular Dual Plural
Nominative कपि (kapi) कपिनी (kapinī) कपीनि (kapīni)
Vocative कपि (kapi) कपिनी (kapinī) कपीनि (kapīni)
Accusative कपि (kapi) कपिनी (kapinī) कपीनि (kapīni)
Instrumental कपिना (kapinā) कपिभ्याम् (kapibhyām) कपिभिः (kapibhiḥ)
Dative कपिने (kapine) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Ablative कपिनः (kapinaḥ) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Genitive कपिनः (kapinaḥ) कपिनोः (kapinoḥ) कपीनाम् (kapīnām)
Locative कपिनि (kapini) कपिनोः (kapinoḥ) कपिषु (kapiṣu)

Noun

कपि (kapi) m

  1. ape, monkey
  2. elephant
  3. Indian gooseberry, Phyllanthus emblica
  4. a species of the Indian beech tree
  5. frankincense
  6. sun
  7. proper name of men
  8. epithet of Vishnu or Krishna

Declension

Masculine i-stem declension of कपि
Nom. sg. कपिः (kapiḥ)
Gen. sg. कपेः (kapeḥ)
Singular Dual Plural
Nominative कपिः (kapiḥ) कपी (kapī) कपयः (kapayaḥ)
Vocative कपे (kape) कपी (kapī) कपयः (kapayaḥ)
Accusative कपिम् (kapim) कपी (kapī) कपीन् (kapīn)
Instrumental कपिना (kapinā) कपिभ्याम् (kapibhyām) कपिभिः (kapibhiḥ)
Dative कपये (kapaye) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Ablative कपेः (kapeḥ) कपिभ्याम् (kapibhyām) कपिभ्यः (kapibhyaḥ)
Genitive कपेः (kapeḥ) कप्योः (kapyoḥ) कपीनाम् (kapīnām)
Locative कपौ (kapau) कप्योः (kapyoḥ) कपिषु (kapiṣu)