Definify.com

Definition 2024


ओष्ठ

ओष्ठ

Sanskrit

Noun

ओष्ठ (oṣṭha) m

  1. lip (generally in dual)
  2. the forepart of an Agnikuṇḍa

Declension

Masculine a-stem declension of ओष्ठ
Nom. sg. ओष्ठः (oṣṭhaḥ)
Gen. sg. ओष्ठस्य (oṣṭhasya)
Singular Dual Plural
Nominative ओष्ठः (oṣṭhaḥ) ओष्ठौ (oṣṭhau) ओष्ठाः (oṣṭhāḥ)
Vocative ओष्ठ (oṣṭha) ओष्ठौ (oṣṭhau) ओष्ठाः (oṣṭhāḥ)
Accusative ओष्ठम् (oṣṭham) ओष्ठौ (oṣṭhau) ओष्ठान् (oṣṭhān)
Instrumental ओष्ठेन (oṣṭhena) ओष्ठाभ्याम् (oṣṭhābhyām) ओष्ठैः (oṣṭhaiḥ)
Dative ओष्ठाय (oṣṭhāya) ओष्ठाभ्याम् (oṣṭhābhyām) ओष्ठेभ्यः (oṣṭhebhyaḥ)
Ablative ओष्ठात् (oṣṭhāt) ओष्ठाभ्याम् (oṣṭhābhyām) ओष्ठेभ्यः (oṣṭhebhyaḥ)
Genitive ओष्ठस्य (oṣṭhasya) ओष्ठयोः (oṣṭhayoḥ) ओष्ठानाम् (oṣṭhānām)
Locative ओष्ठे (oṣṭhe) ओष्ठयोः (oṣṭhayoḥ) ओष्ठेषु (oṣṭheṣu)

Descendants

  • Assamese: ওঁঠ (õth)
  • Bengali: ওষ্ঠ (ōṣṭha)
  • Gujarati: હોઠ (hōṭha)
  • Hindi: होंठ (hõṭh)
  • Kashmiri: वुठ (wuṭha)
  • Konkani: वोंटु (vontu)
  • Marathi: ओठ (ōṭha), ओंठ (ōṇṭha)
  • Nepali: ओठ् (oṭh)
  • Oriya: ଓଠ (oṭha)
  • Punjabi: ਹੋਂਠ (hõṭh)
  • Romani: ōšt
  • Sinhalese: oṭa
  • Urdu: ہونٹھ (hõṭh)

Noun

Coccinia grandis in fruit

ओष्ठ (oṣṭha) f

  1. (botany) Coccinia grandis (to whose red fruits lips are commonly compared)

References

  • Monier-Williams Sanskrit-English Dictionary, page 236